पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ४. सू° ४९.] ३६४ · सप्तमं काण्डम् । ३८९ हवि: जुहोतन जुहुत हे ऋविग्य- “तप्तनतनथनाश्च " इति तस्य तनबादेशः । पित्त्वेन भवाद् विशो जश्त्वाभावः हु । जमानाः । ङित्त्वाभावाद् गुणः ४ ॥ " चतुर्थी ॥ या वि॒श्पीन्द्र॒मसि॑ म॒तीची॑ स॒हस्र॑स्तुकाभि॒यन्त दे॒वी । विष्णोः पल तुभ्यं राता ह॒वींषि पति देव राध॑से चोदयस्व ॥ ३ ॥ या । वि॒श्पत् । इन्द्र॑म् | अ॑सि॒ | म॒ती | स॒हस्र॑ऽस्तुका । अ॒भि॒ऽयन् । । । देवी । विष्णो॑ । प॒ । तु॒भ्य॑म् । रा॒ता । ह॒वींषि॑ि । पति॑म् । दे॒वि॒ । राध॑से । च॒- यस्व ॥ ३ ॥ या सिनीवाली विश्पत्नी विशां पालयित्री इन्द्रम परमैश्वर्यसंपन्नं देवं प्रतीची प्रत्यगञ्चना असि भवसि । अमावास्यायाम् इन्द्रस्य इज्यमान- त्वाद् इन्द्रं प्रतीचीत्युक्तम् । कीदृशी । सहस्रस्तुका | सहस्रशब्दो बहु- बाची | बहुकेशस्तुका पृथुजघना वा सहस्रसंख्याकैः स्तोतृभिः संस्तुता वा । अभियन्ती अभिमुखं गच्छन्ती यष्टव्यान् देवान् । यद्वा फलप्रदा- नाय अस्मान् अभिगच्छन्ती देवी द्योतनशीला । किं च हे विष्णोः पनि विष्णोर्व्यापनशीलस्य देवस्य इन्द्रस्य वा पनि तुभ्यं हवींषि राता रातानि दत्तानि । अतः हे देवि सिनीवालि तुष्टा त्वं पतिम् वदीयम् इन्द्रं राधसे । राध इति धननाम । “क्रियार्थोपपदस्य” इति चतुर्थी ४ । अस्मभ्यं धनं दातुं चोदयस्व प्रेरयस्व ॥ पञ्चमी ॥ कुहूं दे॒वीं सु॒कृते॑ विना सम॒स्मिन् य॒ज्ञे सु॒हवा॑ जोहवीमि । सा नो॑नो॒ रथं वि॒िश्ववा॑रं नि य॑च्छाद् ददा॑तु वीरं श॒तदा॑यमुक्थ्य॒म् ॥ १ ॥ कुहूम | दे॒वीम् । सु॒ऽकृत॑म् । वि॒द्मनाऽअ॑प॑सम् । अ॒स्मिन् । य॒ज्ञे । सु॒ऽह॒वा॑ । जोहवीमि । १ P असि. २PC विद्मनाऽअर्प. We with P J -