पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ४. सू० ५०.] ३६५ सप्तमं काण्डम् । ३९१ माना । ली पालयित्री हव्या आह्वानार्हा नः अस्मदीयस्य अस्य दीयमानस्य ह- विषः । कर्मण: संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी | अस्मदीयम् इदं हवि: जुषेत सेवेत । किं च नः अस्मदीयं यज्ञम् उशती कामय- ॐ वश कान्तौ । शतरि "ग्रहिज्या" इत्यादिना संप्रसा- अद्य इदानीं शृणोतु । अस्मदीयम् आह्वानम् इति शे- षः । ततः चिकितुषी अस्मदीयं यज्ञं ज्ञातवती राय: धनस्य पोषम पु- ष्टिं दधातु अस्माकं विदधातु । चिकितुषीति । कित ज्ञाने । क- सौ ङीपि संप्रसारणे रूपम् ॥ रणम् । सप्तमी ॥ 66 रा॒काम॒हं सु॒हवा॑ सु॒ष्टुती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ा बोध॑तु॒ त्मन । सीव्य॒वप॑: सूच्याच्छिद्यमानया ददा॑तु वी॒रं श॒तदा॑यमु॒क्थ्यम् ॥ १ ॥ रा॒काम् । अ॒हम् । सु॑ऽहवा॑ । सु॒ऽस्तु॒त । हु॒वे॒ । शृ॒णोतु॑ । नः॒ः । सु॒ऽभगा॑ । बोध॑तु । त्मना॑ । सीव्य॑तु | अर्पः । सूच्या । अच्छिद्यमानया । ददा॑तु । वी॒रम् | श॒तऽदा॑- यम् । उ॒क्थ्यम् ॥ १ ॥ संपूर्णचन्द्रा पौर्णमासी राका | तां देवीं सुहवाम शोभनाह्वानाम् आ- ह्वानप्रयोजनकारिणीं सुष्टुती शोभनया स्तुत्या अहं हुवे आह्वयामि । सा च सुभगा सुज्ञानादिका नः अस्माकं शृणोतु आह्वानम् । श्रुत्वा च त्मना “मन्त्रेष्वाड्यादेरात्मनः" इति आकारलोपः । आत्मना । स्व- यमेव बोधतु बुध्यताम् अस्मदभिप्रायम् । बुड्डा च अपः कर्म प्रजनन- लक्षणं सीव्यतु । अपः प्रजननकर्मेति हि यास्कः [नि॰११.३१] । तत् अच्छिद्यमानया सूच्या सूचिस्थानीयया सीवन्या नाड्या सीव्यतु सं- X षिवु तन्तुसंताने । दैवादिकः । “हलि च" इ- यथा वस्त्रादिकं सूच्या स्यूतं चिरं कार्यक्षमं भवति 'राका ह वा एतां पुरुषस्य सेवनीं सीव्यति यैषा तनोतु बनातु । ति दीर्घःX । एवम् इदं करोतु । १P सुहव. 66 ·