पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ४. सू' ५१.]३६६ सप्तमं काण्डम् । ३९३ याः । पार्थिवासः । याः । अ॒पाम् । अपि॑ । व्र॒ते । ताः । नः । दे॒वीः । सुऽ- ह॒वा॑ । शर्म॑ । य॒च्छन्तु॒ ॥ १ ॥ 1 देवानां पत्नी: पत्न्यः उशती: उशन्यः कामयमानाः नः अस्मान् अ- वन्तु रक्षन्तु | तथा नः अस्माकं तुजये तोकाय अपत्याय वाजसातये अनलाभाय च प्रावन्तु प्रकर्षेण आगच्छन्तु रक्षन्तु वा । ॠ अव र क्षणादिषु ॥ किं च या देवपत्न्यः पार्थिवासः पार्थिव्यः । पृथि - वीस्थाना इत्यर्थः । याश्च । अपिशब्दः चार्थे । अपां व्रते कर्मणि कार- के अन्तरिक्षे स्थितास्ता देवी: देव्यः सुहवा: शोभनाह्वाना नः स्मभ्यं शर्म सुखं गृहं वा यच्छतु । वचनव्यत्ययः । यच्छन्तु इत्यर्थः ॥ यच्छन्तु प्र- दशमी | उ॒त झा व्य॑न्तु दे॒वय॑त्नीरन्द्र॒ाण्य॑ग्नाय्य॒श्विनी राट् । आ रोद॑सी वरुणा॒नी शृ॒णोतु॒ व्यन्तु॑ दे॒वीर्य ऋतुर्जनी॑नाम् ॥ २ ॥ उ॒त । ग्नाः । व्य॒न्तु॒ । दे॒वऽप॑नीः । इ॒न्द्रा॒णी । अ॒ग्नयो॑ । अ॒श्व । राट् । आ । रोद॑सी । व॒रुणा॒ानी । शृ॒णोतु । व्यन्तु॑ । दे॒वीः । यः । ऋ॒तुः । जनी॑- नाम् ॥ २ ॥ उत अपि च वपत्नी: देवाः पतयो यासां ताः देवानां पल्य इति वा | झा: देव्यः व्यन्तु कामयन्ताम् अनन्तु वा । हवींषीति शेष: । ता देवपत्नीदर्शयति । इन्द्राणी इन्द्रस्य पत्नी । इति ङीषानुकोछ । अनायी अग्ने: पत्नी । " "इन्द्रवरुण● x “वृषाकप्यनि- अश्विनी रोदसी रु सर्वतो वा कुसितकुसीदानाम् उदात्त:" इति ऐकारादेशो ङीप् च ४ । अश्विनोर्जाया राट् राजन्ती । हुराजतेः किप्ड । द्रस्य जाया वरुणानी वरुणस्य पत्नी आ शृणोतु अभिमुखं १ BDS ३ for १. We with AKKVC.. 1 This is another instance of Sayana's striet adlerence to iiis text such as if was. He cond easily lhave clhanged the reading to यच्छन्तु " he had considered it right to change his readings. So S.