पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं काण्डम् | तत्र प्रथमा || यथा॑ वृक्षम॒शनि॑वि॒श्वाहा॒ हन्त्य॑म॒ति । ए॒वाह॑म॒द्य क॑त॒वान॒क्षैवैध्यासमम॒ति ॥ १ ॥ [अ० ४. सू° ५२.] ३६७ ३९५ यथा॑ । वृक्षम । अशनि: ः । वि॒िश्वाहा॑ । हन्ति । अप्रति । ए॒व । अ॒हम् । अ॒द्य । कितवान् । अक्षैः । बध्यास॒म् | अप्रति ॥ १ ॥ अशनि: वैद्युतोग्नि: अप्रति ।

  • प्रतिनिध्यर्थे प्रतिः कर्मप्रवचनी-

यः । न विद्यते प्रति प्रतिनिधिः समानो यस्य अप्रतिमः सन् विश्वाहा विश्वेषु सर्वेष्वहःसु यथा वृक्षम तरुं हन्ति बाधते । यद्वा वि- श्वस्य हन्ता | हन्तेः किप्ङ्क । अशनि: अप्रति अप्रतिपक्षं यथा वृक्षं विनाशयति एव एवम् अहम् अमति अप्रतिनिधिः सन् । प्रतिकितवपराजये मम सदृशः अन्यो नास्तीत्यर्थः । यद्वा अप्रति अम तिपक्षं वध्यासम् इति संबन्धः । अद्य इदानीं कितवान् । कि- तवः किं तवास्तीति शब्दानुकृतिरिति यास्क: [नि० ५.२२] | अक्षैर्दीव्यन पुरुष: पौरपहियमाणधनः किं तवास्ति न किंचिद् इति सर्वैर्भाष्यत इत्यर्थः । ताशान् कितवान् अक्षैः देवनसाधनैः अप्रति अम तिपक्षं वध्यासं हनिष्यामि । यथा प्रतिकितवा द्यूतक्रियायां मम प्रति- स्पर्धिनो न भवन्ति तथा अक्षैः पराजितान् करिष्यामीत्यर्थः । नो वध लिङि” इति हन्तेर्वधादेशः ४ ॥ "ह- द्वितीया ॥ तुराणामनु॑राणां वि॒िशामव॑र्जुषीणाम् । स॒मैनु॑ वि॒श्वतो॒ भगो॑ अ॒त्तह॒स्तं कृ॒तं मम॑ ॥ २ ॥ तु॒राणा॑म् । अनु॑राणाम् । वि॒िशाम् । अव॑र्जुषीणाम् । स॒ऽऐतु॑ । वि॒श्वत॑ः । भग॑ः । अ॒न्तऽह॒स्तम् । कृ॒तम् । मम॑ ॥ २ ॥ तुराणाम् । अनुर वरणे । इगुपधलक्षणः कः । णि त्वरमाणानाम् अनुराणाम् अवरमाणानाम् । अहमेव प्रथमः अक्ष- द्यूतकर्म-