पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ४. सू° ५२.] ३६७ सप्तमं काण्डम् । ३९७ लेंटि अडागमः । जशब्दात् करोत्यर्थे णिच् । वाजयद्भिः वाजम अन्नं कुर्वद्भिः । वा- अन्नलाभकारणै रथैरिव स्थितैरक्षैः म भरे हरे । प्रतिकितवान् इति शेषः । “हृग्रहोर्भ: " इति भ त्वम् । ततः मरुताम् । देवोपलक्षणम् । सर्वेषां देवानां स्तोमम स्तोत्रं संघ वा प्रदक्षिणम् अनुक्रमेण ऋध्याम् समर्धयेयम् ॥ चतुर्थी ॥ व॒यं ज॑येम॒ त्वया॑ यु॒जा वृ॑त॑म॒स्माकम॑शमु॒देवा भरैभरे । अ॒स्मभ्य॑मिन्द्र॒ वरी॑यः सु॒गं कृ॑धि॒ म शत्रूणां मघव॒न्॒ वृष्ण्या॑ रुज ॥ ४ ॥ व॒यम् । ज॒ये॒म॒ । त्वया॑ । यु॒जा । वृत॑म् । अ॒स्माक॑म् । अंश॑म् । उत् । अ॒व॒ । भरैऽभरे । अ॒स्मभ्य॑म् । इ॒न्द्र॒ । वरी॑यः । सु॒ऽगम् | कृ॒धि॒ | म | शत्रूणाम् । म॒घऽव॑न् । वृष्ण्य | रुज ॥ ४ ॥ हे इन्द्र त्वया युजा सहायेन वृतम् वृणोति अक्षैः संरुणद्धीति वृत् प्रतिकितवः । 3. वृणोतेः किप्ः । तादृशं कितवं वयं जयेम । किं च तथा भरेभरे संग्रामेसंग्रामे द्यूतलक्षणे अस्माकं जिगीषूणाम अंशम् ज- यलक्षणम् उद् अव उद्गमय । 2. अव रक्षणादिषुः । अस्मभ्यं वरीयः उरुतरं धनं सुगम सुगमनं कृधि कुरु । ब्दाद् ईयसुनि "प्रियस्थिर” इति वर् आदेश: ४ उरुश- हे मघवन् वी- धनवन् इन्द्र शत्रूणाम शातयितॄणां प्रतिकितवानां वृष्ण्या वृष्ण्यानि वृ- ष्णि भवानि | हु“भवे छन्दसि” इति यत् । टिलोपः ४ । र्याणि जयलक्षणानि प्र रुज निवारय । X रुजो भङ्गे । तौदादि- यथा प्रतिकितवा अस्मान् न जयेयुः यथा तान् वयं ज- येम जयेन च तेभ्यो धनं स्वीकुर्याम तथा कुर्विति इन्द्रः प्रार्थ्यते || पञ्चमी ॥ ८८ अजैषं त्वा संलिखित॒मजैषमु॒त सं॒रुध॑म् । १ B व्रत. २ P मघवन्.