पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९८ अथर्वसंहिताभाष्ये . अवं वृको यथा मच॑दे॒वा म॑घ्नामि ते कृतम् अजैषम् | त्वा । समऽलिखितम् । अजैषम् । उ॒त । सम्ऽरुध॑म् । । अवि॑म् । वृक॑ः । यथा॑ । मध॑त् । ए॒व । म॒ामि॒ । ते । कृतम् ॥ ५ ॥ । लोके हि कितवा: अस्मिन् पदे प्रतिकितवम् अक्षशलाकादिभिः सं- रोत्स्यामीति अङ्कान् कुर्वन्ति तत्रैव च संरुन्धन्ति | तादृशः प्रतिकित- वो संबोध्यते । हे कितव संलिखितम् पदेषु सम्यग् अङ्कान् लिखि- तवन्तमपि त्वा त्वाम् अजैषम अहमेव जयामि । उत अप्यर्थे । संरु- धम । हु रुधेः किप् हु । संरोद्धारमपि त्वाम् अजैषम् जया- मि । यहा संलिखितम् सम्यग् लिखितं चिह्नितं पदम् अभिलक्ष्य त्वां जयामि । उत अपि च संरुधम् । संरुन्धन्ति अत्रेति । अधि- करणे कप्रत्ययः 1 ताशं स्थानम् अभिलक्ष्य त्वां जयामि । किं च वृक: अरण्यश्वा अविम् अजं यथा मधत् मनाति एव एवं ते तव कृतं कृतशब्दवाच्यं लाभहेतुम् अयं मनामि विनाशयामि ॥ घष्ठी ॥ उ॒त म॒हामति॑दीवा जयति कृतमि॑िव श्व॒घ्नी वि चि॑िनोति काले । यो दे॒वता॑मो॒ न धनं॑ रु॒णद्धि समित् तं रा॒यः सृ॑जति स्व॒धाभि॑ः ॥ ६ ॥ उ॒त । प्र॒ऽहाम् । अति॑ऽदीवा । ज॒य॒ति॒ । कृ॒तमऽइ॑व । व॒ऽनी । वि । चि॒- नोति । काले । यः । दे॒वऽका॑मः । न । धन॑म् | रु॒णधि॑ । सम् । इत् । तम् । रा॒यः । सॄ- जति | स्व॒धाः ॥ ६ ॥ उत अपि च अतिदीवा अतिशयेन दीव्यन् पुरुषः । कनिन युवृषितक्षिराजिधन्विद्युप्रतिदिवः इति [उ०१.१५४] अतिपूर्वाद् दीव्य- तेः कनिन् । कित्त्वादेव गुणाभावः महाम् अक्षैः महन्तारं म

  • श्वघ्नी कितवो भवति स्वं

हन्ति स्वं पुनराहृतं भवतीति यास्क: [ नि०५.२२]४ । परस्वस्य । तिकितवं जयाँति । यतः [[[श्वप्नी] |