पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२
अथर्वसंहिताभाष्यं

चतुर्थी ॥

आर्बयो अनबयो रसस्त उग्र आंबयो।
आ ते करम्भमसि ॥ १ ॥
आवयो इति । अनबयो इति । रसैः । ते । उग्रः। आवयो इति ।
आ। ते । करम्भम् । अझसि ॥ १ ॥

४ आवयतिः अतिकर्मा । तस्माद् औणादिकः कर्मणि उपप्रत्ययः । हे आवंय रोगनिवृत्यर्थम् अद्यमान सर्षप अनार्वयो अभक्ष्यमाण सर्षपका- ण्ड ते तव रसः तैलात्मकः उग्रः उहूर्णबलः । व्याधिनिवर्तनक्षम इत्य- र्थः । हे आवयो ते वदीयं करम्भम् सार्षपतैलमिश्रभृष्टं तत्पत्रशाकम् आ अद्मसि मन्त्राभिमनित्रतम् आदाय भक्षयामः । ४‘‘इदन्तो म - सिः’ ४ ॥

पञ्चमी ॥

विहाँ नाम ते पिता मदावती नाम ते माता ।
स हिन त्वमसिं यस्वमात्मानमावयः ॥ २ ॥
विऽहहः । नार्म । ते । पिता । मदऽवती । नामें । ते । माता ।
सः । हिन् । त्वम् । असि । यः । विम् । आत्मानं । आवयः ॥ २४ ॥

हे सर्षपशाक ते तव विहंलांख्यः कश्चित् पिता जनकः । नामशब्दः प्रसिद्धौ । मदावती नाम ते तव माता जननी । स हि स खलु त्वं नसि न भवसि । यस्वम् आत्मानम् आत्मीयं स्वरूपं पत्रादिकम् आ वयः पुरुषेण भक्षितम् अकरोः । प्रशस्तमातापितृजन्यत्वाद् आत्मनो हानिं प्राप्यापि परोपकारपरो भवसीत्यर्थः ।

षष्ठी ॥

तौविलिकेचेलयानायमैलब ऐलयीत ।
बभृथं बुभुकर्णयोपैहि निराल ॥ ३ ॥


& / A B BCBD K R’S C. K सहिनस्त्यमंसि! PPJ सः । हिन् । त्वम् । असि ।. २ S, all o : thorities .