पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ५. सू° ५४.] ३६९ सप्तमं काण्डम् | ४०३ ज्यं जुहुयात् । “ऋचं सामेत्यनुप्रवचनीयस्य जुहोति" इति हि [ कौ० ५. ६] सूत्रम् ॥ तत्र प्रथमा ॥ संज्ञानं॑ नः स्वेभिः सं॒ज्ञान॒मर॑णेभिः । सं॒ज्ञान॑म॒श्विना यु॒वमि॒हास्मासु नि य॑च्छतम् ॥ १ ॥ स॒मऽज्ञान॑म् । नः॒ । स्वेभि॑ः । स॒मऽज्ञान॑म् । अर॑णेभिः । स॒मऽज्ञान॑म् । अ॒श्वा॒ना । यु॒वम् । इ॒ह । अ॒स्मासु॑ । नि । य॒च्छ॒तम् ॥ १ ॥ स्वेभिः स्वकीयैः पुरुषैः नः अस्माकं संज्ञानम् संगतं ज्ञानम् ऐकम- त्यम् । भवत्विति शेषः । तथा अरणेभिः अरणै: अरमणैः अनुकूलम् अवदद्भिः । रणतिः शब्दार्थः । प्रतिकूलैः पुरुषैः । य- अर्ते: अरणशब्दः । अशतिभिः सह संज्ञानम् स- मानज्ञानं भवतु । ए॒ स्वेभिः अरणेभिः इत्युभयत्र “बहुलं छन्दसि” इति भिस ऐसोऽभावः । 'बहुवचने झल्येत्” इति एत्त्वम् । हे अश्विना अश्विनौ युवम् युवाम् इह अस्मिन् विषये इह इदानीं वा अ- स्मासु संज्ञानम् समानज्ञानं स्वीयैः परैश्च सह ऐकमत्यं नि यच्छतम् नियमयतम् । स्थापयतम् इत्यर्थः ॥ द्वा। 66 द्वितीया ॥ सं जा॑नामहै॒ मन॑सा सं चिकित्वा मा यु॑ष्म॑हि॒ मन॑सा॒ दैव्ये॑न । मा घोषा उत् स्यु॑र्बहुले वि॒िनिहि॑ते॒ मेषु॑ पत॒दिन्द्र॒स्याह॒न्याग॑ते ॥ २ ॥ सम् । जा॒ना॒ाम॒मै॒ । मन॑सा । सम् | च॒क॒त्वा । मा । युष्म॑हि॒ | मन॑सा । दैव्ये॑न । । मा । घोषा॑ः । उत् । स्थुः । बहुले । वि॒ऽर्नहि॑ते । मा । इषु॑ः । प॒प्त॒त् । इ- न्द्र॑स्य । अर्हनि । अऽगते ॥ २ ॥ १ ADC यु॑त्स्महि॒. V यु॑क्रमह. S यु॑महि Corrected to यु॑महि PP J युद्धमहि. We with BKKR CP. २DKC. उत्युं. We with ABKKSV So all our Mss. and vaidikas.