पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ५. सू० ५५.]३७० सप्तमं काण्डम् । ४०५ दिवसेष्वपि वैमनस्यनिबन्धनाः परेषां वाचः अस्मासु मा पतन्तु किं नु अनुकूला एव भवन्तु इत्यर्थः ॥ तृतीया || अ॒मुत्रभूयादधि यद् य॒मस्य॒ बृह॑स्पतेर॑भिश॑स्तेरमुञ्चः । प्रत्यो॑हताम॒श्विना॑ मृ॒त्युम॒स्मद् दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः ॥ १ ॥ अ॒मु॒त्र॒ऽभूया॑त् । अधि॑ । यत् । यम॒स्य॑ । बृह॑स्पते । अ॒भिऽश॑स्तेः । अ- मु॒ञ्च॒ः । प्रति॑ । आ॒ह॒ताम् । अ॒श्विना॑ । मृ॒त्यु॒म् । अ॒स्मत् । दे॒वाना॑म् । अ॒ग्ने॒ । भि॒ष- । जो | शचीभिः ॥ १ ॥ 66 यः । हे बृहस्पतेः । & संबुद्धौ सोलोपाभावश्छान्दसः ४ । बृहतां म हतां देवानां पते हवि:मदानेन पालयितरने अमुत्रभूयात् परलोके भव- नम् अमुत्रभूयम् । “भुवो भावे” इति भावे क्यप् प्रत्य- परलोकभवनरूपाद् यमस्य पितृपतेः संबन्धिनः अभिशस्ते: अभिशंसनाद् मरणहेतोः यत् यस्मात् अमुञ्चः मोचयसि । इमं माणव- कम इति शेषः । अधिशब्द: अनर्थकः । यद्वा । अमुत्रभूयाद् इति परलोकभवनम् अभिलक्ष्य क्रियमाणाद् यम- कर्तृकाद् अभिशंसनाद् भोचयसि तस्मात् कारणात् हे अमे त्वयि एवं कुर्वाणे त्वत्प्रसादादेव देवानां भिषजा भिषजौ वैद्यौ अश्विना अश्वि- नौ शचीभिः क्रियाभिः अस्मत् अस्मत्तः अस्मदीयात् । माणवकाद् इत्य- र्थ: । मृत्युम् मरणकारणं प्रत्यौहताम् । निवारयताम् इत्यर्थः । मुञ्च: औहताम् इत्युभयत्र हान्दसो लङ् ॥ त्यबोपे पञ्चमी X । M ॥ सं क्रम मा ज॑हीतं शरीरं प्राणापानौ ते॑ स॒युजविह स्तम् BBKKV C» बृह॑स्पते अ॒भिस्तरमुञ्च: C- बृह॑स्पते अ॒भिस्तैरमु॑चः corrected to बृह॑स्पतेर॒भिश॑स्तेरमु॑चः, We with AR SPPJCs. None of our authoritics read ॰रमु॑ञ्चः. १