पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ५. सू॰ ५९.] ३७४ सप्तमं काण्डम् । ४१७ ८6 'दम्” इति अण् । विषम अरसम् निर्वीर्य भलब्रवाथ साधु भल भल्ल परिभाषणहिंसादानेषु । अस्मात् पचाद्यचि भल इति भवति । स साध्वर्थवाची | क्रियाविशेषणम् एतत् । सह इति यो गविभागात तिङन्तेन समासः । ब्रूतेः पञ्चमलकारे "लेटोडाटौ” इति ब्रूत । आडागमः ॥ दशमी ॥ य उ॒भाभ्यो॑ म॒हर॑सि॒ पुच्छेन च॒स्येन च । आ॒स् न ते॑ वि॒षं किमु॑ ते पुच्छ॒धाव॑सत् ॥ ८ ॥ यः । उ॒भाभ्या॑म् । प्र॒ऽहर॑सि । पुच्छैन । च॒ । आ॒स्येन । । आ॒स्ये । न । ते । वि॒षम् । किम् । ऊ॒ इति॑ । ते॒ । पु॒च्छ॒ऽधौ । अ॒स॒त् ॥ ८ ॥ अत्र वृश्चिकः संबोध्यते । हे वृश्चिक यस्त्वं पुच्छेन आस्थेन उभा- भ्याम् । *परस्परसमुच्चयार्थौ चकारौ । ताभ्यां प्रहरसि अ- न्यान् बाधसे तथापि आस्यपुच्छ्योर्मध्ये ते तव आस्ये मुखे विषं न । अस्तीति शेषः । ते तव पुच्छधौ । पुच्छं धीयतेत्रेति पुच्छधिः । पु- च्छशब्देन तद्गतरोमाणि विवक्ष्यन्ते । पुच्छधिशब्देन रोमवान् अवयवः । उशब्द: अप्यर्थे । तत्र पुच्छेपि किम् असत् विषं किं स्यात् । न भ- वेद् इत्यर्थः । अतो मुखपुच्छ्योर्विषाभावाद् वृश्चिको न बाधत इत्य- अस्तेर्लेटि अडागमःहु ॥ र्थः । [ इति ] पञ्चमेनुवाके द्वितीयं सूक्तम् ॥ याचकानाम् अभिलषितार्थप्राप्तये "यद् आशसा ." इति द्वाभ्यां सरू- पवत्साया गोर्दुग्धेन शृतं पायसं संपात्य अभिमन्य अनीयात् । “यं या- चामि [ ५.७, ५ ] यद् आशसा [७. ५९] इति याचिष्यन् मन्त्रोक्तानि इति हि सूत्रितम [ कौ० ५.१०] ॥ 29 उक्थ्यकतौ मैत्रावरुणयाज्याहोमानुमन्त्रणम् “इन्द्रावरुणा सुतपौ" इ- १ BDKRVCs & fior ३. We witli K S. 1$' सुविति for संहति. ५३