पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१८ अथर्वसंहिताभाष्ये 66 त्यनया कुर्यात् । उक्तं वैताने । एतेषां याज्याहोमान् इन्द्रावरुणा सुतपौ[७. ६०] बृहस्पतिर्नः [ ७. ५३] उभा जिग्यथु: ” [७.४५ ] इति [वै॰४.१] ॥ अभिचारकर्मणि “यो नः शपात्" इत्यनया अशनिहतवृक्षसमिध आ- 66 दध्यात् ॥ तत्र प्रथमा ॥ यशसा॒ वद॑तो मे विषु॒भे यद् याच॑मानस्य॒ चर॑तो॒ जनां॒ अनु॑ । य॑द॒ात्मनि॑ त॒न्वा॑ मे॒ वरि॑ष्टं सर॑स्वती॒ तदा पृ॑णद् घृ॒तेन॑ ॥ १ ॥ यत् । आ॒ऽशसः॑ । वद॑तः । मे॒ । वि॒ऽचुक्षुभे । यत् । याच॑मानस्य । चर॑तः जना॑न् । अनु॑ । यत् । आ॒त्मनि॑ । त॒न्वा॒ः । मे॒ । वि॒िऽरि॑ष्टम् । सर॑स्वती । तत् । आ । पृण॒त् । घृ॒तेन॑ ॥ १ ॥ आ- वदतः याचितुं दातृन व्यक्तं भाषमाणस्य मे मम यद् अङ्गम् आश- सा । * शसु हिंसायाम् | संपदादिलक्षणो भावे किप् । शसनेन दातृभिः कृतेन यात्राप्रतिघातेन भर्त्सनमहरणादिरूपेण हिंसनेन वा विचुक्षुभे विशेषेण क्षुभितं याच्यमानवस्वलाभेन विक्षिप्तम् आसीत् । तथा याचमानस्य । * “लक्षणहेत्वोः क्रियायाः ” इति हेत्वर्थे शानच् प्रत्ययः । याचनाद्धेतोः जनान् दातॄन् अनु अनुलक्ष्य | छु " अ- नुर्लक्षणे” इति [अनु: ] कर्मप्रवचनीयः । वीप्सार्थे वा अनुः कर्मप्रवचनीयः । जनान्जनान् चरतः गच्छतः परिभ्राम्यतो मम यद् अङ्गं विचुक्षुभे इष्टफलमात्यभावेन पर्याकुलम् आसीत् मे मम तन्वः शरीरस्य विरिष्टम् । हरिषेहिसार्थानिष्ठा । विशेषेण बा- 66 धितं किष्टं तत् अङ्गम् आत्मनि मय्येव क्षोभरहितं सरस्वती । स्थाप- यविति शेषः । यद्वा आत्मशब्द: स्वभाववाची । याज्जाया: पूर्व यथा क्षोभरहितं तथा स्वभावे स्थापयतु । न केवलं क्षोभराहित्यम् अपि तु १ ABKR तात्मने॑ २ A तददा॑वृण° ३PPJ सरस्वति. We with Cr. 66