पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं काण्डम् । चतुर्थी ॥ इन्द्रवरुणा मधु॑मत्तमस्य॒ वृष्णः सोम॑स्य वृषा॒णा वृ॑षेथाम् । इ॒दं वा॒मन्धः परि॑षिक्तमासद्यास्मिन् बर्हिषि मादयेथाम् ॥ २ ॥ इन्द्रा॑वरुणा । मधु॑मत्ऽतमस्य । वृष्ण॑ः । सोम॑स्य । वृषणा । आ । वृषे- थाम् । इ॒दम् । वा॒म् । अन्ध॑ । परि॑िऽसिक्तम् । आ॒ऽसहा॑ । अ॒स्मिन् । ब॒र्हिषि॑ ।. मायेथाम् ॥ २ ॥ [अ० ५. सू० ६१.] ३७६ ४२१ 66 हे वृषणा वृषणौ अभिमतफलस्य वर्षको हे इन्द्रावरुणा इन्द्रावरुणौ युवां मधुमत्तमस्य अतिशयेन माधुर्योपेतस्य वृष्ण: वर्षितुः अभिमतस्य से- तुः सोमस्य | भागम् इति शेषः । सोमं वा आ वृषेथाम् । आश्नी- नम् इत्यर्थः 1 यथाभागम आवृषायध्वमिति यथाभागम् अश्नीतेत्येवैत- दाह" इति [ श°ब्रा० २.४.२.२०] वाजसनेयश्रुतेः । वाम युवयोरर्थाय इदम् अन्ध: अन्नं सोमलक्षणं परिषिक्तम् ग्रहचमसपात्रेषु अस्माभिः प- रितः सिक्तम् । अतः अस्मिन् स्तीर्णे बर्हिषि आसद्य उपविश्य माद - येथाम् सोमपानेन तृप्तौ भवतम् ॥ पञ्चमी ॥ यो न: शादर्श शप॑तो॒ यश्च॑ नः शर्पात् । वृक्ष इ॑व वि॒द्युता॑ ह॒त आ मूल॒ादनु॑ शृ॒ष्यतु ॥ १ ॥ यः । नः । शर्पात् । अर्शपतः । शर्पतः । यः । च । नः । शपा॑त् । वृक्षऽइ॑व । वि॒ऽद्युता॑ । ह॒त्तः । आ । मूला॑त् । अनु॑ । शु॒ष्य॒तु॒ ॥ १ ॥ यः शत्रुः अशपतः सनिन्दम् उपालम्भम् अकुर्वाणान नः अस्मान शपात् निन्दावाक्यैर्भर्त्सयेत् । यश्च शपतः परुषवाक्यप्रयोक्तॄन् नः अ- स्मान् शपात् पुनर्निन्देत् स शत्रुः विद्युता अशन्या हतः भस्मीकृतो वृक्ष अभिवि- इव स यथा मूलसहितः शुष्यति एवम् आ मूलात् । धावाकारः । पितृपुत्रादिभिः सहितः अनु शुष्पतु अनुक्रमेण वि-