पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये शुष शोषे । दिवादिः ४ ॥ तृतीयं सूक्तम | [ इति ] सप्तमे काण्डे पञ्चमोनुवाकः ॥ 66 66 षष्ठेनुवाके चत्वारि सूतानि । तत्र 'ऊर्जे बिभ्रत्" इति आद्ये सू- ते आदितः षडूचं देशान्तराद् आगतः स्वगृहं दृष्ट्वा समिधो गृहीत्वा प्रजपन स्वगृहम् आगत्य हस्तस्याः समिधो वामेन हस्तेन धृत्वा वली- कतृणानि दक्षिणेन हस्तेन स्पृष्ट्वा षड्डूचं जपित्वा गृहं प्रविश्य आहितेऽसौ अनेन षट्टचेन ताः समिधः पुष्ट्यर्थम् आदध्यात् । सूत्रितं हि । “ऊर्ज "बिभ्रद् इति गृहसंकाशे जपति । सव्येन समिधो दक्षिणेन शालावलीकं “ संस्तभ्य जपति । अतिव्रज्य समिध आधाय' इति [ कौ०३.७] ॥ स्वगृहे वर्तमानानां सर्वेषां सांमनस्यार्थं च समिध आनीय ऊर्जे बिभ्रत्" इति सूक्तं जपित्वा ताः समिधः सकृद् आदध्यात् । तद् उ- तं संहिताविधौ । समिध आदाय ऊर्जे बिभ्रद् इति असंकल्पयन्त्रेत्य सकृद् आदधाति ” इति [कौ० ५. ६ ] ॥ "" ८८ (6 तथा ऋव्याद्विसर्जनानन्तरं सर्वेपि एतत् सूक्तं जपन्तो यजमानगृहं प्र विशेयुः । 'नि:सालाम्[ २.१४] इति शालानिवेशनं संप्रोक्ष्य ऊर्ज बि- भ्रत् [ ७.६२ ] इति प्रपादयति" इति हि कौशिकं सूत्रम [ कौ॰ ९.४] ॥ तथा अन्त्येष्टौ शवदहनानन्तरं संस्कर्ता 'ऊर्जे बिभ्रत्" इति षड्चं जपन स्वकीयान् स्वगृहं प्रवेशयेत् ॥ (6 ४२२ नश्यतु । {" "" 66 'इहैव स्त इत्यनया प्रवास करिष्यन् स्वकीयान् गृहान् पुत्रादीं- वे । “इहैव स्तेति प्रवत्स्यन्नवेक्षते” इति हि [ कौ०३.७] सूत्रम् ॥ आग्रहायण्यां "यद् अग्ने तपसा " इति द्वाभ्याम् ऋग्भ्यां क्षीरौदन- पुरोडाशरसानाम अन्यतमं संपात्य अभिमन्य मेधाकाम: अनीयाद् अ ग्निम् उपतिष्ठेत वा । “यद् अग्ने तपसेत्याग्रहायण्यां भक्षयति । अग्निम् उपतिष्ठते" इति [ कौ०२,१] सूत्रितत्वात् ॥ तथा उपनयने अग्निकार्ये आभ्याम् ॠग्भ्याम् अनि परिसमूहेत | 1its अ°in असंकल्प and reads एताः for एत्य.