पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू° ६२.] ३७७ सप्तमं काण्डम् । ४२३ " “सं मा सिञ्चन्तु [ ७.३४] इति त्रिः पर्युक्षति | यद् अ तपसा तपः अग्ने तपस्तप्यामहे[७, ६३] इति द्वाभ्यां परिसमूहति" इति [कौ॰७. ७ ] ॥ आवसथ्याधाने “ अयम् अग्निः इत्येषा महाशान्तिगणे आवपनी- या। 'पित्र्यम् अग्निं शमयिष्यन्” इति प्रक्रम्य " अयम् अग्निः स- “त्पतिः [ ७. ६४] नलैम आ रोह [१२.२] इत्यनुवाकं महाशान्ति च 'शान्त्युदक आवपति" इति कौशिकसूत्रात् [कौ०९.१] ॥ तथा अग्निचयने आतिच्छन्दसीष्टकानुमन्त्रणानन्तरम् अनया गार्हपत्ये “चीयमानाम् इष्टकां ब्रह्मा अनुमन्त्रयेत । तद् उक्तं वैताने । “अ- 'ग्निं होतारं मन्ये [१. १२७.१] इत्यातिच्छन्दसी: । गार्हपत्य उक्तम् । अयम् अग्निः सत्पति: [७. ६४] येना सहस्रम् ” [९. ५. १७] इंति [वै॰ ५.२] ॥ 66 66 ८८ तत्र प्रथमा || ऊर्जै बिन॑द् वसु॒वने॑ सु॒मे॒धा अयो॑रेण॒ चक्षु॑षा मि॒त्रये॑ण । गृ॒हानेभि॑ सु॒मना॒ वन्द॑मानो॒ रम॑ध्व॒ मा वि॑भीत॒ मत् ॥ १ ॥ ऊंने॑म् । बिन॑त् । व॒सु॒ऽवने॑ । सु॒ऽमे॒धाः । अथो॑रेण । चक्षु॑षा | मि॒त्रये॑ण । गृ॒हान् । आ । ए॒मि॒ि । सु॒मना॑ । वन्द॑मानः । रम॑ध्वम् । मा । वि॒भीत॒ । 1 मत् ॥ १ ॥ 66 ऊर्जम् अन्नं विभ्रत् धारयन् वसुवनिः अन्नादिसाधनस्य वसुनो धनस्य संभक्ता । Z“छन्दसि वनसनरक्षिमणाम्" इति वनतेः कर्मोपप- दाद् इन् प्रत्ययः । सुमेधाः शोभनमेधायुक्तः । असिच् प्रजामेधयोः” इति असिच् समासान्तः ४ । भयंकरेण न केवलम् अप्रति लेन किं तु मित्रियेण मित्रं सुहृत् तदर्हेण अनुकूलेन स्निग्धेन चक्षुषा । पश्यन्त्रिति शेषः । सुमना: शोभनमनस्कः धनादिसाहित्येन प्राप्तसौमनस्य: वन्दमानः स्तुवन् गृहान् ऐमि आग- च्छामि । “गृहां: पुंभूम्नि” इति वचनाद् गृहशब्दः पुंलिङ्गो १ P ऊर्जम्. 1s गार्हपत्यो. 2S उख्ययमग्निः We with the Taiting. 3S' 'कूलं 450 S 66 ऋ“ नित्यम् अघोरेण अ-