पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू० ६५.]३४० सप्तमं काण्डम् | ४२९ सत्पतिः सतां महतां देवानां हविःप्रदानेन पालयिता सतो विद्यमा- नस्य स्थावरजङ्गमादेर्जगतः स्वामी [ वा] वृद्धवृष्ण्य वृष्णि भवं वृष्ण्यं बलं प्रवृद्धबलः पुरोहितः पुरतो होमार्थम् ऋत्विग्भिर्निहितः पुरोभावि- हितकारी वा । अयं पुरोवर्ती अग्नि: गार्हपत्यरूप: पत्नीम पालयित्रीं प्रजाम | पत्नीवत् पत्नी । पत्नीभूताम् इष्टकां वा अजयत् जयति स्वा- धीनां करोति । तत्र दृष्टान्तः | रथी रथवान् पुरुष: पत्नीम् प्रजाम् अ न्यदीयां स्वीयां वा नारीं यथा जयति स्वाधीनां करोति एवम् अग्नि- रिति । किं च पृथिव्याम देवयजनलक्षणायां भूमौ तत्रापि नाभा नाभौ नाभिस्थानीयायाम् उत्तरवेद्याम् । “ यद् उत्तरवेदीनाभिः” इति ऐतरे- यश्रुतेः [ऐ॰ब्रा॰ १.२४] । तत्र निहितः स्थापित: दविद्युत् अत्यर्थं दी-

  • द्योततेर्यङ्लुकि “दाधर्ति०” इति सूत्रे निपातनाद्

ताहशोग्नि: : अधस्पदम् पादस्याधोदेशे कृणुताम् कु.. पृतन्यवः पृतनां संग्रामम् इच्छव: श- प्यमानः 1 रूपसिद्धिः रुताम् । कान् इति तत्राह । त्रवस्तान् मदीयपादस्याधोदेशे निधत्तादिति ॥ [ इति ] षष्ठेनुवाके प्रथमं सूक्तम् ॥ आवसथ्याधाने मथनार्थ यजमानः अरण्यां पृतनाजितम् ' इति ऋचा अग्निम् आह्वयेत् । 'मूलत उत्तरारणिम् उपसंधाय पृतनाजितम् इत्याह्वयति" इति हि [ कौ०९. १ ] सूत्रम् ॥ 66 शरीरे काकाभिघातदोषशान्त्यर्थम् " इदं यत् कृष्ण: " इति द्वाभ्याम ऋग्भ्याम् उदकम् अभिमन्य काकोपहतशरीरं प्रक्षालयेत् || तथा काकावंदंशनदोषशान्तये आभ्याम् ऋग्भ्याम् उल्मुकम् अभिमन्य काकावमृष्टं शरीरं परिभ्रामयेत् ॥ काकस्पर्शनदोषशान्त्यर्थं "श्यावदता" इति मन्त्रोक्तरोगशान्तये च "प्र. तीचीनफल: ” इति त्रिभिः अपामार्गसमिध आध्यात् ॥ 66 तद् उक्तं संहिताविधौ । “ इदं यत् कृष्ण : [७. ६६] इति कृष्णशकुने- “नाधिंक्षिप्तं प्रक्षालयति । अपमृष्टं पर्यग्नि करोति । प्रतीचीनफल: [७. 1S' काकादंशन'. 25' 'नाविक्षिप्तं क्षालयति. We with Kausila. ८८