पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३० अथर्वसंहिताभाष्ये “६७] इत्यपामार्गेध्म आपामार्गीरादधाति" इति [कौ० ५.१०] ॥ विवाहे कुमार्या: स्नापनानन्तरं "यद् दुष्कृतम्" इति द्वाभ्याम् ऋ- ग्भ्याम् अङ्गानि वाससा प्रमार्जयेत् । “यद् दुष्कृतम् इति वाससाङ्गानि प्रमृज्य” इति हि [ कौ०१०,२] सूत्रम् ॥ 66 66 'यद्यन्तरिक्षे " 66 'पुनर्मैत्विन्द्रियम्” इति व्यचस्य बृहद्गणे पाठात् शा- न्त्युदकाभिमन्त्रणादौ विनियोगः । सूचितं हि । “यद्यन्तरिक्षे [ ७. ६४ ] पुनर्मैत्विन्द्रियम [ ७, ६९] शिवा नः ” [७,७१] इति [कौ०१.९]॥ [ तथा "पुनर्मैत्विन्द्रियम्" इत्यनया प्रतिग्रहदोषशान्तये प्रतिग्राह्यं व- स्वभिमन्त्र्य गृह्णीयात् ॥ तथा नित्यनैमित्तिककाम्येषु कर्मसु पाकयज्ञतन्त्रे च कर्मसमापनानन्तरं न्यूनातिरेकदोषशान्तये अनया आत्मानम् अनुमन्त्रयेत ॥ सूत्रितं हि । “यद् अन्नम् [ ६.७१] पुनर्मैत्विन्द्रियम् [७. ६९] इति प्रतिगृह्णाति । उत्तमा सर्वकर्मा । वर्शया पाकयज्ञा व्याख्याताः” इति [ कौ॰ ५,९] ॥ तथा गोदानाख्ये संस्कारकर्मणि वपनार्थम् अनया क्षुरं संमार्ज्य ना- पिताय प्रयच्छेत् । “पुन: प्राण: [ ६. ५३.२] पुनमैलिन्द्रियम [७.६९ ] इति त्रिर्निमृज्य” इति हि [ कौ०७. ५ ] सूत्रम् ॥ सवयज्ञेषु “पुनमैत्विन्द्रियम्" इत्यनया इन्द्रियाणाम् अभिमर्शनम् अ नुमन्त्रणं च कुर्यात् । सूत्रितं हि । “वाङ्म आसन्" [१९.६०] इति मन्त्रोक्तान्यभिमन्त्रयते बृहता [ ५.१०.७] द्यौच [ ६. ५३] पुनमैत्विन्द्रि- यम् [ ७. ६९ ] इति प्रतिमन्त्रयते इति [को॰ ] ॥ 66 "> ८८ 66 · तथा ब्रह्मचारिणो दण्डभङ्गे अनया अन्यं दण्डम् अभिमन्त्य ब्रह्मचारी गृह्णीयात् 'यद्यस्य दण्डो भिद्येत" इति प्रक्रम्य सूत्रितम् | ' शीर्णे भने नष्टेऽन्यं कृत्वा पुनमैत्विन्द्रियम् इत्याददीत ” इति [को॰ ७८ ४] ॥ अग्निष्टोमे तृतीयसवने हौत्रादिधिष्ण्येषु विहतान् अग्नीन् “पुनर्मैत्वि- न्द्रियम्" इति ऋचा ब्रह्मा अनुमन्त्रयेत । “विहृतान् अनुमन्त्रयते । उ- 1 S' 'वसायपाकयज्ञाय. व्याख्यातेति. SoS. Kansit निर्मृज्य :BS' 'भिमृशतं. We with Kaus it. ८८