पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू० ६५.]३० सप्तमं काण्डम् | ४३१ “तरयोः सवनयोः पुन: प्रोण: [ ६.५३.२] पुनमैत्विन्द्रियम्" [७.६९ ] इति हि वैतानं सूत्रम् [वै०३.८] ॥ आहिताग्ने: प्रेतसंस्कारे "ओ चित् सखायम्" इति काण्डजपानन्तरं सारस्वतहोमेषु “सरस्वति व्रतेषु" इति वृचेन आज्यं जुहुयात् || तथा चातुर्मास्ये वैश्वदेवपर्वणि सारस्वतयागं “सरस्वति व्रतेषु ” इति ब्रह्मा अनुमन्त्रयेत । “सविता प्रसवानाम् [ ५.२४] सरस्वति व्रतेषु [७. ७० ] प्रपथे पथाम्” [७.१०] इति हि वैतानं सूत्रम् [वै०२.४] ॥ तथा अन्वारम्भणीयेष्ठौ सारस्वतचरुयागम् अनया अनुमन्त्रयेत । उ- क्तं वैताने । सरस्वत्यै च सरस्वते द्वादशकपालं सरस्वति व्रतेषु [ ७. ७०] यस्य व्रतम् ” [७.४१] इति [वै०२, ४] ॥ 66 तत्र प्रथमा ॥ 66 पृत॒नाजितं॒ सह॑मानम॒ग्निमु॒क्थैह॑वामहे पर॒मात् स॒धस्या॑त् । स नः पर्षदति दुर्गाणि॒ विश्वा॒ा शाम॑द् दे॒वोति॑ दुरि॒तान्य॒ग्निः ॥ १ ॥ घृ॒त॑ना॒ऽजित॑म् | सह॑मानम् । अ॒ग्निम् । उ॒क्थैः । ह॒वामहे । परमात् । स- धऽस्या॑त् । । स । नः॒ । प॒र्षत् । अति॑ । दु॒ऽगनि॑ । वि॒श्वा॑ । क्षम॑त् । दे॒वः । अति॑ । दु॒ऽइ॒- तानि॑ । अ॒ग्निः ॥ १ ॥ पृतनाजितम् शत्रुसंग्राम जेतारं तदेवाह सहमानम् अभिभवन्तम् । ह अभिभवने इति नैरुक्तो धातुः । यद्वा । षह मर्ष- देवतागणार्थं यजमानादिभिर्दीयमानं हविर्भारं तितिक्षमाणम् अग्निम् मध्यमानं परमात् उत्कृष्टात् सधस्थात् सहस्यानाद् अरणिलक्ष - णात् । X“सध मादस्ययोर छन्दसि" इति सहस्य सधादेशः । स- स्माल्लोकात उत्कृष्टाद् देवतानां सहनिवासस्थानाद् धुलोकाद् वा उ- क्थैर्वक्तव्यैः स्तोत्रैः हवामहे आह्वयामः । * ह्वयते: “बहुलं छन्द- १ J परिष°. 10 S The Vaitdna (ed. (Garbe, and my two Mss. nd the commentary of Somaditya) omit the words ga: gro:.