पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३२ अथर्वसंहिताभाष्ये 66 "सि” इति संप्रसारणम् । अ- स आहूतग्निः नः अस्माकं विश्वा वि श्वानि दुर्गाणि दुर्गमनानि कष्टानि अरिष्टानि अति पर्षत् अतिपारयनु । यथा अस्माकम आपदो न भवन्ति तथा करोविति । *प पालनपूर- णयोः इत्यस्मात् लेटि " सिबहुलम्" इति सिप् । अडागमः ४ । रिष्टहेतुपापनिवारणम् आशास्ते चतुर्थपादेन | देवः दीप्यमानोग्निः मथ्य- मान: दुरितानि दुर्गमनानि पापानि अति क्षामत अत्यर्थ क्षामाणि दग्धा- नि करोतु । अरिष्टहेतुभूतं पापसंघ निःशेषेण विनाशयत्वित्यर्थः । मत् इति । क्षै दाये । अस्मानिष्ठायां 'क्षायो मः " इति निष्ठातकारस्य मकारादेशः । क्षामशब्दात् तत् करोतीत्यर्थे णिच् । तस्मात् लेटि तिप Shree "इतश्च लोप:० इति लोपः । 'लेटोडाटौ” इति अडाग- छन्दस्युभयथा” इति तिप आर्धधानुकत्वात् “णेरनिटि” इति ऋक्षा- 66 66 गिलोपः " द्वितीया ॥ इ॒दं यत् कृष्णः शकुर्निरभनि॒ष्यन्त्रपपतत् । आपो॑ मा॒ तस्मा॒त् सर्व॑स्माद् दुरि॒तात् प॒न्त्वंह॑सः ॥ १ ॥ इ॒दम् । यत् । कृ॒ष्णः । श॒कुनि॑ । अ॒भि॒ऽनि॒ष्पत॑न् । अपपतत् । आप॑ः । मा॒ । तस्मा॑त् । सर्व॑स्मात् । दुःऽतात् । पा॒न्तु॒ । अंह॑सः ॥ १ ॥ 1 कृष्णः कृष्णवर्णः शकुनिः पक्षी । काक इत्यर्थः । अभिनिष्पतन् अ- भितः सर्वतः अभिमुखं वा आकाशमार्गाद् अवपतन् इदं मदीयम् अ- ङ्गम् अपीपतत् पातयामास पक्षाभ्याम् अभिजघानेति यत् तस्मात् अ- भिहननजनितात सर्वस्माद् दुरिताद् दुष्टगमनाद् अंहसः पापाद् मा माम् अभिहतावयवम् आपः अभिमन्त्रितां: पान्तु रक्षन्तु ॥ तृतीया || इ॒दं यत् कृष्णः शकुनि॑िर॒वामृ॑क्षन्निरृते ते॒ मुखैन । १ DKK पात्वंहसः, We with ABRŚVC. २ P नि॒ष्पत॑त्. We with P J Cr. ३ P पातु. J पांतु॒ corrected to पातु. We with P Ce. 1$' आहुती..