पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं काण्डम् | अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ो गार्हपत्य॒: म मु॑ञ्चतु ॥ २ ॥ इ॒दम् । यत् । कृ॒ष्णः । श॒कुनि॑िः । अ॒व॒ऽअमृ॑क्षत् । नि॒ऽऋ॒ते॒ । ते॒ । मुखैन । अ॒ग्निः । मा॒ा । तस्मा॑त् । एन॑सः । गार्हऽपत्यः । प्र । मुञ्चतु ॥ २ ॥ [अ ०६. सू० ६७ . ]३७२ ४३३ हे निरृ मृत्युदेवते ते तव मुखेन कृष्णः शकुनिः काकः इदं म दीयम् अङ्गम अवामृक्षत् अवमृष्टवान् । काक: स्वचञ्चुपुटेन मदीयम् अङ्गं नोपहतवान् किं तु मृत्युमुखेनेति काकस्पर्शनदोष: अतिकष्ट इति ज्ञापयितुं नितिमुखेन अभिमर्शनवचनम् । X मृश आमर्शने । लुङि 'शल इगुपधाद् अनिट क्स: इति क्सः छु । काक: अङ्गं मुखेन अवमृष्टवान् इति यत् तस्माद् एनस: पापाद् गार्हपत्य: गृहपतिना मया होमार्थं निहितोग्निः एतत्संज्ञको वा मा मां प्र मुञ्चतु प्रकर्षेण मोचयतु । काकावमर्शनजनितदोषरहितं करोतु ॥ 66 चतुर्थी || " प्रतीचीन॑फलो हि त्वम॑पामार्ग रुरोहि॑िथ । सर्वान् मच्छुपयाँ अधि॒ि वरी॑यो यावया इतः ॥ १ ॥ प्र॒ती॒चीन॑ऽफलः । हि । त्वम् । अपा॑मार्ग | रु॒रोहिथ । सर्वान् । मत् । श॒पथा॑न् । अधि॑ि । वरी॑यः । य॒वयाः । इतः ॥ १ ॥ हे अपामार्ग पापापमार्जनसाधन एतत्संज्ञक इध्मप्रकृतिभूत काष्ठविशेष त्वं हि यस्मात् प्रतीचीनफल: प्रत्यङ्मुखानि फलानि यस्य । अग्राद् आ- रम्य फलस्य मूलपर्यन्तम् आत्माभिमुखं स्पर्शने कण्टकराहित्यदर्शनात प्र- तीचीनफलत्वम् । तादृशः रुरोहिथ रूढवान् असि तस्मात् सर्वान् श पथान दोषान् मत् मत्तः सफाशात् । ४ अधिः पञ्चम्यर्थानुवा- दी । इतः अस्माद् वरीयः । क्रियाविशेषणम् एतत् । रुतरम् अत्यर्थं यावयः पृथक्कुरु । इतः इति मत् इत्यस्य विशेषणम् । १ ABDKK SPPJVC- Cr त्वम॑पा° J once read त्वमप. We with R. २P PCr अपामार्ग. Jonce read अपमार्ग but has subseqnently thanged to अपामार्ग So P PJ CP. 1 $' यावय for यावयाः.