पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३४ अथर्वसंहिताभाष्ये अस्मात् काकाभिहतावयवाद् मत् इति । यद्वा इतः अस्मात् कारणाद् इति व्याख्येयम् । यावयः इति । यु मिश्रणामिश्रणयोः । ण्य- न्तात् लेटि आडागमे रूपम् ॥ ॥ पञ्चमी ॥ यद् दुष्कृ॑तं यच्छम॑लं॒ यद् वा॑ चेर॒म पा॒पया॑ । त्व॑या॒ तद् वि॑श्वतोमुखापा॑मा॒ार्गाप॑ मृ॒ज्महे ॥ २ ॥ यत् । दु॒ऽकृ॒तम् । यत् । शम॑ल॒म् । यत् । वा॒ा । चेर॒म । पा॒पया॑ । त्वया॑ । तत् । वि॒श्वत॒ऽमु॒व॒ । अपा॑मार्ग । अप॑ । मृ॒ज्महे ॥ २ ॥ यद् दुष्कृतम् दुःखफलाय कृतं पापं दुष्टं कृतं [ वा ] दुष्कृतं यच्च शमलम् मलिनम् पापम् । वाशब्दो विकल्पवाची | यत् पापया ।

  • डि-

तीयाया याजादेश: X । यत् पापं चेरिम चरितवन्तः स्मः । अथ वा पापया पापप्रवृत्तिहेतुभूतया बुद्ध्या यद् एनश्चेरिम । हैं चरते- लिटि उत्तमबहुवचने रूपम् । तत् पापम् हे विश्वतोमुख सर्वतः प्रसृतशाखायुक्त हे अपामार्ग त्वया साधनेन अप मृज्महे अपमार्जयामः अपसारयामः । मृजूष शुद्धौ । आदादिकः ४ ॥ षष्ठी ॥ श्या॒वद॑ता कुन॒खिना॑ ब॒ण्डेन॒ यत् स॒हासिम । अपा॑मार्ग त्वया॑ व॒यं सर्वं तदप॑ मृ॒ज्महे ॥ ३ ॥ श्या॒वऽद॑ता । कुन॒खिना॑ । ब॒ण्डेन॑ । यत् । स॒ह । आ॒सम । अपा॑मार्ग । त्वया॑ । व॒यम् । सर्व॑म् । तत् । अप॑ मृ॒ज्महे ॥ ३ ॥ श्यावदता श्यावां श्याववर्णा दन्ता यस्य तेन । • “विभाषा श्यावारोकाभ्याम्” इति श्यावपदाद् उत्तरस्य दन्तशब्दस्य दतृ इत्यादे- " १ ABS दुः०. We with DKKRV. २ All our vaidikas and Iss. तया, though they all have Fचय in the next verse. We witle Siyana. ३ ABBDR S Chere and in the next verse as ofien. 1S' यावयति l याचया इनि. The reading in Sayana's te: यावया इति. 2 S' तत् पापम् inserted again after साधनेन 5 दयावा fio) श्याचाः.