पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं काण्डम् । मा । ते॒ । युयोम॒ । स॒मऽदृश॑ः ॥ १ ॥ हे सरस्वति वर्णपदादिरूपेण प्रसरणवति वाग्देवते शिवा सर्वसुखरूपा त्वं नः अस्माकं शंतमा अत्यर्थे रोगनिर्हरणक्षमा भव ।

  • शं यो-

रित्यत्र यास्केन शमनं च रोगाणां यावनं च भयानाम् [नि०४.२१] इत्युक्तम् । यहा अत्यर्थं सुखप्रदा भव । सुमृळीका | "मृ- ळीकम्" इति सुखनाम X । शोभनसुखप्रदा भव । शंतमेति सु- मृळीकेति पदद्वयेन फलविशेषेण सुखदाने तारतम्यम् उक्तम् इति मन्त- व्यम् । हे सरस्वति ते तव संदृश: समीचीनाद् दर्शनाद् यथार्थ स्वरू पज्ञानाद् मा युयोम पृथग्भूता मा भवेम | ४ यौतेलोंटि उत्तम- बहुवचने शप: : । “अनित्यम् आगमशासनम्” इति आडभावः । व्यत्ययेन गुणः ॥ [अ० ६. सू०७२. ]३४७ ★ ४३९ द्वितीया ॥ शं नो॒ वा वातु॒ शं न॑स्त॒पतु॒ सूर्य॑ः । अहा॑नि॒ शं भ॑वन्तु नः॒ शं रात्री प्रति॑ि धीयतां शमु॒षा नो व्युच्छतु ॥ १॥ शम् । नः॒ । वात॑ः । वा॒ातु॒ | शम् । नः । त॒पतु । सूर्यः । अहा॑नि । शम् । भ॒व॒न्तु॒ । नः॒ 1 । । शम् । रा॒त्रा॑ । प्रति॑ । धी॒यम् । शम् । उषाः । नः । वि । उच्छत ॥ १ ॥ वातः बहिः संचरन वायुः नः अस्माकं शं वातु सुखकर: सन् च- रतु । तथा सूर्य: सुष्ठु सर्वस्य प्रेरक आदित्यः नः अस्माकं शम् सुखं तपतु संतापकारी मा भवतु । अहानि दिनानि च नः अस्माकं शं सुखं भवन्तु | अहस्सु सुखम् अस्माकं भवत्वित्यर्थः । रात्री । त्रेश्चाजसौ ” इति ङीप् । जातावेकवचनम् । " “रा- शम् सुखं प्रति धी-

  • दधातेर्व्यत्ययेन क-

र्तरि कर्मप्रत्ययः । यद्वा । * धीङ् आधारे इति दिवादौ प- यताम् प्रतिदधातु संदधातु । न इत्यनुषङ्गः । ख्यते । रात्री शम् सुखं यथा भवति तथा प्रति धीयताम् । प्रति- तिष्ठत्वित्यर्थः । तथा उषा: उष:कालः । ॐ जातावे कवचनम् । Mis