पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू° ७३.]३८७ सप्तमं काण्डम् | ४४१ इन्द्र॑ऽइषिताः । दे॒वाः । आज्य॑म् । अ॒स्य॒ । म॒च॒न्तु । मा । तत् । सम् । पा- दि॒ । यत् । अ॒सौ । जु॒होति॑ ॥ २ ॥ यातुधाँना । यातवो यातनाः पीडास्तासां धानं निधानं यस्याम् अ स्तीति सा यातुधाना परपीडाकारिणी निरृतिः निकृष्टगमना पापराक्ष- सी । आदु । अपि चेत्यर्थः । रक्षः राक्षसः । ते निरृतिराक्षसा: अ- स्य शत्रो: सत्यम् यथार्थ कर्मफलम् अनृतेन असत्येन फलेन भन्तु वि- नाशयन्तु । यथा शत्रुणा अस्मद्विषये क्रियमाणम् अभिचारकर्म स्वोचि- तफलप्रदं न भवति किं नु वपरीतफलप्रदं भवति तथा कुर्वन्तु इत्यर्थ: । फलप्रतिबन्धं प्रार्थ्य तदीयकर्मणो बाधां प्रार्थयते । इन्द्रेषिताः इन्द्रेण मे- रिता देवाः अस्य शत्रो: [ आज्यम् ] आज्यसाधनं होमकर्म मनन्तु वि नाशयन्तु । ॐ मन्थ विलोडने । त्र्यादिः । असौ शत्रुः यः जुहोति अस्मद्वाधार्थ यत् कर्म करोति तत् कर्म मा सं पादि मा सं- पन्नं भवतु | फलमदं न भवत्वित्यर्थः । यद्वा अङ्गविकलं भवतु । चिण् ते पदः" इति कर्तरि लेश्चिण आदेशः ॥ पञ्चमी ॥ पद गतो । अ॒जिराधिराजौ श्ये॒नौ स॑प॒तिना॑विव । आज्यं॑ पृतन्य॒तो ह॑तां यो नः कश्वा॑भ्यघा॒यति॑ ॥ ३ ॥ अ॒जिरऽअधिराजौ । श्ये॒नौ । संपतिनो॑ऽइव । आज्य॑म् । घृ॒त॒न्य॒तः । ह॒ताम् । यः । नः । कः । च । अ॒भि॒ऽअ॒घा॒यति॑ ॥ ३ ॥ अजिराधिराजौ । अज गतिक्षेपणयोः इत्यस्माद् अजिरशिशिर [उ०१. ५३] इति सूत्रेण अजिंरशब्दो निपातितः ॐ । मर्थः अजिरः । अधिको राजा अधिराजः । शत्रुक्षेपणस- हु“राजाहः सखिभ्य टच्” इति टच् समासान्तः । एतनामानौ मृत्युदूतौ संपातिनी आकाशमार्गाद् द्वेष्यस्य पक्षिण उपरि निष्पतनशीलौ श्येनौ एतन्नामधेयौ १ S ह॑ता. BD ह॑तान्. We with AKKRPPJVC. 3ABKKDREPP JVCs C+ 'घायंति! We with Sayana.