पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू०७५.]३९० सप्तमं काण्डम् | ४४३ पूर्वमन्त्रसमानार्थत्वात् पूर्वेण व्याख्यातकल्पोयं मन्त्रः । घोरस्य भयंक- रस्य इति विशेषः ॥ अष्टमी ॥ परिवाने पुरं वयं विञं सहस्य धीमहि । घृ॒षद्व॑णे॑ दि॒वेदि॑वे ह॒न्तरि॑ भङ्गुराव॑तः ॥ १ ॥ नत्वात् । परि॑ वा॒ । अ॒ग्ने॒ । पुर॑म् । व॒यम् । विम॑म् । स॒ह॒स्य॒ । धीमहि । घृ॒षत्ऽव॑र्णम् । दि॒वेऽदि॑वे । ह॒न्तार॑म् । अ॒ङ्गुरऽव॑तः ॥ १ ॥ हे सहस्य । सह इति बलनाम । तस्मै हित । हु“तस्मै हि- तम्” इति यत् । सहसो बलाद् वा जात । मथनेन निष्प- “ भवे छन्दसि " इति यत् प्रत्ययः । तादृश हे अग्ने पुरम पूरकं कर्मफलानां विप्रम् | मेधाविनामैतत् । मेधाविनं त्वां वयं परि धीमहि रक्षसाम् अपहननाय परितो धारयामः प रिधिं वा कुर्मः । दधातेलिंङि द्विवेचनाभावश्छान्दसः । शपो वा लुक्छ । अग्निं विशिष्टि | धृषवर्णम् धर्षकरूपं भङ्गुरावत: भङ्गशीलकर्मवतो रक्षसः दिवेदिवे अन्वहं हन्तारम् विनाशयितारम् ॥ नवमी ॥ उत् ति॑ष्ठ॒ताव॑ पश्य॒तेन्द्र॑स्य भा॒गमृत्विय॑म् । यदि॑ ऋ॒तं जु॒होत॑न॒ यद्यऋ॒तं म॒मत्त॑न ॥ १ ॥ उत् । ति॒ष्ठ । अव॑ । प॒श्य । इन्द्र॑स्य | भागम् । ऋत्विय॑म् । यदि॑ । ऋ॒तम् । जु॒होत॑न । यदि॑ । अना॑तम् । म॒मत्त॑न ॥ १ ॥ हे ऋविज: उत्तिष्ठत आसनाद् ऊर्ध्व तिष्ठत नोपविशन | र्ध्वकर्मवाद आत्मनेपदाभावः । उत्थाय च ऋत्वियम् ऋतौ व सन्तादिकाले भवम् इन्द्रस्य भागम भजनीयं धर्म पच्यमानम् अव प श्यत निरीक्षध्वम् । ऋतुशब्दाद् भवार्थे “छन्दसि घस्” । “सि- 1S लुग्वा. -EX