पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू° ७६.] ३९१ सप्तमं काण्डम् | ४४५ अग्निष्टोमे प्रवर्म्ये हूयमानम् आज्यं 'श्रातं मन्ये” इति सूक्तेन ब्रह्मा अनुमन्त्रयेत । उप ह्वये [७. ७७.७] इति घर्मदुघाम् । घर्मसूक्तेन [७. ७७] धर्म हूयमानम्" इति हि वैतानं सूत्रम [ वै०३.४] ॥ 66 अग्निष्टोमे माध्यन्दिनसवने दधिघर्महोमं “श्रतं मन्ये” इति ब्रह्मा अनुमन्त्रयेत । “श्रातं मन्य इति दधिघर्महोमम । धर्मबद्धक्ष : ” इति वे- तानसूत्रात् [वे० ३.११] ॥ ० प्रवर्म्ये होतृकर्तृकं वषट्कारम् अनुवषट्कारं च “स्वाहाकृतः” इति द्वाभ्या ब्रह्मा अनुमन्त्रयेत । “स्वाहाकृत इति द्वाभ्यां धर्मस् वषद्रुतेनुवषट्टते” इति हि वैतानं सूत्रम [ वै०३.४] ॥ 66 66 प्रवर्ये दुह्यमानां धर्मदुधाम् उप ह्वये " इति ब्रह्मा अनुमन्त्रयेतं । वैताने सूचितम् । उप ह्वय इति धर्मदुघाम्” इति [ वै॰ ३. ४] ॥ प्रवासं करिष्यन् “सूयवसात्" इत्यनया स्वकीयान् पशून अभिमन- 'सूयवसाद् इति सूयवसे पशून् अभिमन्त्रयते” इति हि कौशिक सूत्रम् [कौ०३.७] ॥ येत । 66 मधुपर्के उत्सृष्टां गाम् अनया अभ्यागतोनुमन्त्रयेत । “सूयवसाद् इति प्रतिष्ठमानाम्” इति हि कौशिकं सूत्रम [ कौ० १२.३] ॥ तत्र प्रथमा ॥ ऋ॒तं म॑न्य॒ ऊध॑नि ऋ॒तमझौ सुशृ॒तं मन्ये॒ तह॒तं नवी॑यः । माध्य॑न्दिनस्य॒ सव॑नस्य द॒भः पिवे॑न्द्र वज्रिन् पुरु॒कृज्जु॑षा॒णः ॥ १ ॥ श्र॒तम् । म॒न्ये॒ । ऊध॑नि । ऋ॒तम् । अ॒ग्नौ । सु॒ऽशृ॒तम् । म॒न्ये॒ । तत् । ॠ- तम् । नवी॑यः । माध्य॑न्दिन॒स्य॒ । सव॑न॒स्य । द॒भः । पिब॑ । इ॒न्द्र॒ । व॒ज्रिन् । पुरु॒ऽकृत् । जु- षाणः ॥ १ ॥ ऊधनि गोरूधसि एतद् दधिघर्माख्यं हविः पयोरूपेण श्रातम पक्कम् इति मन्ये जाने । पुनश्च दुग्धं पयः अग्नावपि श्रातम पक्कम । इदा- नीं दध्यवस्थमपि अग्नौ पच्यते । ४ श्रीज्ञ् प.के इत्यस्मात् निष्ठा-