पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५० अथर्वसंहिताभाष्ये वित्यर्थः । द्रव्यदेवते हि यागस्य स्वरूपम् इति हि तडिदः | हे सत्पती सतां महतां देवानां पालयितारौ आपत्रिर्हरणत्वेन रक्षकौ । ‘अश्विनौ हि देवानां भिषजौ” इति [ ऐ० ब्रा० १.१६] श्रुतेः । तादृशौ युवां दिवः धुलोकस्य रोचने रोचके प्रकाशके अग्नौ तप्तम् शृतं घर्मम् आज्यं पि- बतम् ॥ षष्ठी ॥ त॒प्तो वो॑ घ॒र्मों न॑स॒तु॒ स्वहो॑ता॒ म वा॑मध्व॒र्युश्च॑तु॒ पय॑स्वान् । मधो॑र्दुग्धस्या॑श्विना त॒नाया॑ वी॒तं पा॒ातं पय॑स उ॒स्त्रिया॑याः ॥ ५ ॥ त॒प्तः । वा॒ाम् । घ॒र्मः । न॒क्ष॒तु । स्वऽहो॑ता । प्र । वा॒म् । अध्व॒र्युः । चरतु । पर्यस्वान् । मध । दु॒ग्धस्य॑ । अ॒श्वि॑ना॒ । त॒नाया॑ । वी॒तम् । पा॒तम् । पय॑सः । उ॒स्रि- ययाः ॥ ५ ॥ इयमपि वीतं पातम् इति लिङ्गाद् घर्मयाज्यात्वेन विनियुक्ता । हे [ अश्विना ] अश्विनौ वाम युवां स्वहोता स्वाधीनहोतृकः । होत्रा सम्यग् अभिष्टुत इत्यर्थः । “ऋतश्छन्दसि” इति कप्रत्ययनिषेधः ऋ । स्य वाम आदेशः । यस्वान् । नः सम्यग् रुचितः घर्म: महावीरपात्रस्थम् आज्यं नक्षतु । ॠ न- क्षतिर्व्याप्तिकर्मा इति यास्क: [ निघ०२१६] । नक्ष गतौ इति धा- व्याप्नोतु । तथा वाम युवाभ्याम् । ४ चतुर्थी द्विवचन- युवयोरर्थाय अध्वर्यु: एतन्नामा ऋत्विक् मैं-

  • प्रीणते: असुनि प्रयः ४ । प्रीणनकारिपयोयुक्तः सन्

म चरतु यजतु । हविर्ददात्वित्यर्थः । अय अनन्तरम् हे अश्विना अश्वि- नौ तनायाः । तनोतेः पचाद्यजन्तात् स्त्रियां टापि तनेति भव- तिX । पयोदध्याज्यरूपहविः प्रदानेन यज्ञं विस्तारयन्त्या उस्रियायाः । गोनामैतत् । घर्मदुघाया दुग्धस्य मधोः मधुररसोपेतस्य मधुवामीणनका- 1S' नक्षयति° This also proves that Sayana strictly adhered to his text He could casily have improved upon his प्रयस्वान् if he ladainind to do so. With difficulty he makes it mean the same thing as घयस्वान्. .