पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सु० ७७.]३९२ रिणो वा पयसः । पातम् पिबतं च । सप्तमं काण्डम् | ४५१ कर्मार्थे षष्ठी । पयः वीतम् भक्षयतं xवी गतिप्रजननकान्त्यशनखादनेषु । अस्मात् 'बहुलं छन्दसि" इति लोटि अदादित्वात् शपो लुक् | पा पाने । शपो लुक् है ॥ सप्तमी ॥ उप॑ द्रव॒ पय॑सा गोधुगा॒ोषमा घ॒र्मे ति॑िञ्च॒ पय॑ उ॒स्त्रिया॑याः । वि नाक॑मख्यत् सवि॒ता वरे॑ण्योनुम॒याण॑मु॒षसो॒ वि रा॑जति ॥ ६ ॥ उप॑ । ए॒व॒ । पय॑सा । गा॒गो॒ऽयु॑क् । आ॒षम् । आ । घ॒र्मे । स॒ञ्च॒ । पय॑ः । उ॒स्रिया॑याः । । वि । नाक॑म् । अ॒ख्य॒त् । स॒वि॒ता । वरे॑ण्यः । अनु॑ऽम॒यान॑म् । उ॒षस॑ः । वि । राजति ॥ ६ ॥ गच्छ । एषा ऋक् पयसा उप द्रवेति लिङ्गाद् घर्मदुघापयसि आहियमाणे होत्रा पठनीयेति आश्वलायनेनोक्तम् । हे गोधुक् धर्मदुघादोग्धरध्वर्यो त्वम् ओषम् तप्तं घर्मम् । उष सुष दाहे । अस्मात् कर्मणि घञ् । रुचितं धर्म पयसा दुग्धेन सह उप द्रव निकटम् आ- द्रु गतौ । भौवादिकः । आगत्य च उस्त्रियायाः घर्मदुघाया धेनोः पयः क्षीरं घर्मे तप्ते आज्ये आ सिञ्च आक्षारय । यतः वरेण्यः वरणीय: रुवेता सर्वस्य प्रेरक आदित्य नाकम् दुःखेन असंभिन्नं सुखरूपं स्वर्ग व्यख्यत् । प्रकाशयतीत्यर्थः । ४ चक्षिङ् व्यक्तायां वाचि । अस्मात् लुङि ख्याञादेशे “अस्यतिवक्तिख्यातिभ्योङ्” इति ले: अङ् आदेश: । ख्या प्रकथने इत्यस्माद् वा लुङि पूर्ववत् अङ् । स आदित्य: वस: प्रयाणम् प्रकृष्टं गमनम् अनुलक्ष्य वि ₹ ABPPCS गोधुगोष° We with D KKRJV. २ B वरेण्यनु. DR वरे॑ण्यानु॑ clhanged to वरे॑ण्योनु॒. We waab ADKKR SVC.. ३ PP गोऽधुक्. We with J Cr. ४P अनु॑ऽप्रि॒यान॑म् probably meant for अनु॑ । प्र॒ऽथान॑म् II's the samhita onght to be वरे॑ण्योनु॑ प्र॒या॰ which Bactually reals. Ch" अनु॒ऽप्र॒याण॑म्. We with J 1S' आक्षारयतः for आक्षारय । यतः.