पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सु० ७७.]३९२ सप्तमं काण्डम् | ४५३ 66 इति सिप् । इडागमः । 'सिब्बहुलं छन्दसि णित्" इति णिहद्भा- वाद् वृद्धिः । वृद्धौ आवादेशः दीप्तः अभिरुचितः । तत् । । धर्मः प्रवर्ग्य: अभीद्धः अभि- सुपो लुक्छ । उ इति अव- धारणे । तमेव दीप्तं धर्म सु सुठु प्र वोचत् प्रत्रवीति अभिष्टौति । अथ वा यस्माद् अभीद्धो घर्म: तत् तस्माद् घर्मे पय आसेचयितुं सुष्ठु प्र- ब्रवीति धेनुम् इति होतुः परोक्षेण अभिधानम् । लुङ् । ““अमाड्योगेपि” इति अडभाव: ४ ॥ नवमी ॥ X ब्रूञश्छन्दसो कृ॒ण्व॒ती म॑सु॒पत्ती॒ वसू॑नां व॒त्समच्छन्ती मन॑सा॒ा न्याग॑न् । हाम॒श्विभ्यां पर्यो अध्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ॥ ८ ॥ हि॒ऽकृ॒ण्व॒ती । व॒सु॒ऽपत्नी॑ । वसू॑नाम् । व॒सम् । इ॒च्छन् । मन॑सा । नि॒ऽ- आगन् । दु॒हाम् । अ॒श्विऽभ्या॑म् । पय॑ | अ॒घ्या | इ॒यम् । सा । वर्धताम् । मह॒ते । सौभ॑गाय ॥ ८ ॥ एषा ऋक् न्यागन्नित्यागमनलिङ्गाद् धेनौ आगच्छन्त्यां पठनीयेति आ श्वलायनेनोक्तम् । हिङ्कण्वती [हिं इति ] शब्दानुकृतिः । हिं कुर्वन्ति हि वसं प्रति गाव: । हिङ्कारं कुर्वती वसूनाम् धनानां वसुपत्नी वसूनां पालयित्री । 3. वसूनां वसुपत्नीत्यत्र वृत्त्यवृत्तिभ्यां स्वामित्वं बहुत्वं च विवक्ष्यते । एतादृशी धेनु: मनसा वत्सम् इच्छन्ती कामयमाना नि नितराम आगन् आगच्छतु । * गमेश्छान्दसे लुङि “मन्त्रे घस० इति लेलुकि “मो तो धातो: " इति नत्वम् ८८ । आग- ता च इयम् अड्या । गोन्नामैतत् । अहन्तव्या गौः अश्विभ्याम् देव- ताभ्याम् । प्रवर्म्ये अश्विनावेव यष्टव्यौ । तयोरर्थाय पयः क्षीरं दुहाम् दुग्धाम् । " ॐ दुहेलोटि "लोपस्त आत्मनेपदेषु ” इति तकारलो- सा धेनु: स्वयं च अस्माकं महते प्रभूताय सौभगाय सौ- भाग्याय सुधनत्वाय वर्धताम् समृद्धा भवतु || पः । ""