पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ६. सू° ७७.]३९२ सप्तमं काण्डम् | ४५५ शृ-

हे अग्ने त्वम् अस्माकं महते सौभगाय सुधनवाय शर्ध | आर्द्रहृद- यो भवेत्यर्थः । अस्मभ्यं धनं दातुं सुमना भवेति यावत् । धु मृधु उन्दे । भौवादिकः । आमन्त्रितस्य अविद्यमानवत्त्वेन पादादि- त्वाद् अनिघातः । तव द्युम्नानि द्योतमानानि तेजांसि उत्तमानि उहततमानि सन्तु भवन्तु । किं च जास्पत्यम् । जाया च पतिश्च जा- स्पती तयोः कर्म जास्पत्यम् । Y“पत्यन्तपुरोहितादिभ्यो यक्” इ- ति यक् है । त्य सुखयमम् अनन्यश्लिष्टं समा कृणुष्व स- म्यक्कुरु । यथा आवां जायापती त्वदेकपरिचरणवन्तौ भवाव तथा अनु- गृहाणेत्यर्थः । ४ सुयमम् इति । यमे: खल् प्रत्ययः घश्च प्रत्ययो अपि च शत्रूयताम शत्रून आत्मन इच्छतां परेषां महां- सि तेजांसि अभि तिष्ठ आक्राम । अभिभवेत्यर्थः ॥ वा । द्वादशी | सूयवसाद् भगवती हि भूया अधा॑ व॒यं भग॑वन्तः स्याम । अद्धि तृणमध्ये विश्वदानीं पिव॑ शुद्धमु॑द॒कमाचर॑न्ती ॥ ११ ॥ ॥ सु॑य॒वस॒ऽअत् । भग॑ऽवती । हि । भू॒यः । अधि॑ व॒यम् । भग॑ऽवन्तः । स्या॒म् । अ॒द्धि । तृण॑म् । अ॒घ्न्ये॒ । वि॒श्व॒ऽदानी॑म् | पिब॑ शु॒द्धम् । उ॒द॒कम् । आ॒ऽ- चरन्ती ॥ ११ ॥ भ- एषा ऋक् प्रवर्म्ये परिधानीयात्वेन आश्वलायनेन विनियुक्ता । हे घ- र्मदुघे सुयवसात शोभनतृणानि अदन्ती । अद भक्षणे इत्यस्मात् कर्मोपपदात् “अदोनन्ने” इति विट् प्रत्ययः । शोभनं यवसम् अ- दन्ती त्वं भगवती धनवती भाग्यवती वा भूया: । हीति पूरणः । वते: आशीलिंङि रूपम् । अध अनन्तरं वयं भगवन्तः धनवन्तः स्याम भूयास्म । हे अध्ये अहिंस्ये गौ: विश्वदानीम् सर्वदा । लायें "दानीं च” इति तदिदंशब्दाभ्यां विहितः छन्दोविषयत्वाद् विश्व- १ P J सूय॰. We will PCr. 1S' मृदु. 2S सुखंयमम्. का-