पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ७. सू" ७६.] ३९३ सप्तमं काण्डम् | ४५७ ० 66 सूचितं हि । “अपचिताम् [ ७. ७७] आ सुखसः [७.४०] इति किं- स्त्यादीनि लोहितलवणं संक्षुद्याभिनिष्ठीतति" इति [ कौ० ४.७] ॥ तथा गण्डमालाभैषज्यकर्मण्येव 'अपचितां लोहिनीनाम्" इत्यत्रोक्ता- नि कर्माण्यपि अनेन ड्यूचेन कुर्यात् । सूत्रमपि तत्रैवोदाहृतम् ॥ राजयक्ष्मभैषज्यार्थ “य: कीकसा: ” इति तृचेन वीणातन्त्रीखण्डं वा- द्यखण्डं शङ्खखण्डं वा संपात्य अभिमन्य बनीयात् । सूत्रितं हि । कीकसा इति वीणातन्त्रीं बभाति" इत्यादि [ कौ० ४. 8 ] ॥ यः तत्र प्रथमा ॥ अपचितां लोहिनीनां कृष्णा मा॒तेति॑ शुश्रुम । ८८ र्णाः । मुर्देवस्य मूलेन सर्वो विध्यामि ता अहम् ॥ १ ॥ अ॒प॒ऽचिता॑म् । लोहि॑नीनाम् । कृष्णा | भा॒ता । इति॑ । शु॒श्रु॒म॒ । मुने॑ । दे॒वस्य॑ । मूल॒न । सर्वा॑ । वि॒ध्या॒ामि॒ । ताः । अ॒हम् ॥ १ ॥ दोषवशाद् अपाक् चीयमाना गलाद् आरभ्य अधस्तात् कक्षादिसं- धिस्थानेषु प्रसृता गण्डमाला: अपचितः । यद्वा अपचिन्वन्ति पुरुषस्य वीर्यम इति अपचितः । X अपपूर्वात् चिनोतेः कर्तरि कर्मणि वा क्विप् । स्वस्य पिति कृति तुक्” । ताश्च लोहिन्यः लोहितव- X लोहितशब्दाद् "वर्णाद् अनुदात्तात् तोपधात् तो नः” इति ङीप् । तत्संनियोगेन तकारस्य नकारः । वर्णभेदविशिष्टा गण्डमा- लामभेदाः षष्ठकाण्डे "अपचितः म पतत इति [ ६. ७३ ] सूक्ते स्पष्टम् उक्ताः । लोहितवर्णानाम् अपचितां कृष्णा कृष्णवर्णा रोगनिदानभूता पि- शाची माता जननी उत्पादयित्रीति शुश्रुम श्रुतवन्तः स्मः । णोतेर्लिटि उत्तमबहुवचने “कृसभृवृस्तुद्रुस्रुश्रुवो लिटि” इति इण्निषे- मातृकीर्तनेन अपचितः रोगान्तरवत् साधारणौषधादिना परि- हरणीया न भवन्तीति प्रोह्यते । ताः पुर्वोक्तदुःसाधा: सर्वा अपचित: मु- ने: मननीयस्य देवस्य द्योतमानस्य | अथर्वण इत्यर्थः । मूलेन । ल प्रतिष्ठायाम् इति धातुजोयं शब्दः । अथवेसंबन्धिना सर्वका- "" शृ- T www ५८