पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं काण्डम् | षष्ठी ॥ पद॒ज्ञ स्थ॒ रम॑तयः संहि॑ता वि॒िश्वना॑म्नीः । उप॑ मा देवीदे॒वेभि॒रेत॑ । इमं गोष्ठमिदं सौ घृतेना॒स्मान्त्समु॑शत ॥ २ ॥ प॒द॒ऽज्ञाः । स्थ | रम॑तयः । सम्ऽहि॑ताः । विश्वना॑म्नी । उप॑ । मा॒ा । दे॒वीः । दे॒वेभि॑ः । आ । इ॒त । इ॒मम् । ग॒णो॒ऽस्थम् । इ॒दम । सद॑ । घृ॒तेन॑ । अ॒स्मान् । सम् । उ॒क्षत ॥ २ ॥ [अ॰ ७. सू°७९.] ३९४ ४६१ 66 " मनुष्यगवी : " हे रमतयः । गोनामैतत् । तद् उक्तम् आपस्तम्बेन । 'चिद् असि मनासि धीरसि रन्ती रमतिः सूनुः सूनरीत्युच्चैरुपहवे सप्त [ आप० ४.१०.४] इति पयःप्रदानादिना रमयित्र्यो धेनवः । मु क्रीडायाम् । औणादिक: अतिप्रत्यय: । पदज्ञा: सहचरीणां गवां पदानि जानत्यः स्थ भवथ । यद्वा पद्यते गम्यत इति पदं गृहं तज्जानत्यः स्थ | गोसंचरस्थाने चरित्वा पुनरस्मदीयमेव गृहं ज्ञावा आ- गच्छन्त्यो भवतेत्यर्थः । गा विशिनष्टि | संहिताः वत्सैः सहिताः अन्य- गवीभिर्वा सहिताः परस्परम् आनुकूल्यं प्राप्ताः । विश्वनाम्नी: व्याप्तना- मधेयाः । * “ वा छन्दसि” इति जसः पूर्वसवर्णदीर्घः । स- र्वत्र प्रसिद्धसंज्ञाः बहुविधनामधेया वा । एकस्या गोरनेकसंज्ञासद्भाव- स्तैत्तिरीये समाम्नायते । “इडे रन्ते दिते सरस्वति प्रिये प्रेयसि महि विश्रुतानि ते अनिये नामानि ” इति [ तै॰सं॰७॰ १. ६॰ ४ ] । यद्वा विश्वं जगत् नमयन्ति स्वात्माभिमुखं कुर्वन्तीति विश्वनामयः । क्षीरादिला- भाय हि सर्वे धेनू: प्रार्थयते । अत एव हे देवी देव्य: दीव्यन्त्यो गा- वो यूयं देवेभिः देवेदींव्यद्भिः स्वकीयवासादिभिः सह मा मां पुष्टिकामम् उपैत समीपम् आगच्छन । ४ इण् गतौ । लोटि मध्यमबहुवचने आगत्य च इमम् अस्मदीयं गोष्ठम् गावस्तिष्ठन्ति अत्रे- & गोशब्दोपपदात् तिष्ठते: अधिकरणे रूपम् । ति गोष्ठ: गोनिवासस्थानम् । १ B पदशाः स्थ. २ P रमतयाः ३P omits the visarga. ४ Pदेवी: