पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६२ अथर्वसंहिताभाष्ये इदम कः । 'अम्बाम्बगोभूमि” इति सकारस्य मूर्धन्यादेशः । अस्मदीयं सदः सीदन्त्यत्रेति सदो गृहम् अस्मान् गोष्ठगृहस्वामिनश्च घृ- तेन घृतोत्पादकेन पयसा घृतेन वा समुक्षत सम्यक् सिञ्चत | क्ष सेचने । द्धा भवतेत्यर्थः ॥ यथा गव्यसमृद्धिर्भवति तथा यूयम् अस्मद्गृहेषु समृ- 66 सप्तमी ॥ आ सुखस॑: सुस्रो अस॑तीभ्यो अस॑त्तराः । सेहोरर॒सत॑रा लव॒णाद् विसः ॥ १ ॥ आ । सु॒ऽस्रस॑ः । सु॒ऽस्रस॑ः । अस॑तीभ्यः । अस॑ऽतराः । सेहो॑ । अ॒र॒सऽत॑रो॑ः । ल॒वणात् । विऽक्लैदीयसीः ॥ १ ॥ सुपू- या ग्रैव्या अपचित इत्युत्तरमन्त्रेऽभिधानाद् अत्रापि अपचित एवोच्य - ते । सुस्रसः अत्यर्थं स्रवन्त्यः सर्वदा पूयादिस्रवणशीलाः । र्वात् स्रंसतेः विप् 'अनिदितां हल उपधाया: कृिति" इति नकार- लोपः । अत एव असतीभ्यः सतीविरुद्धा असत्यः बाधिका रोग- व्यक्तयस्ताभ्योपि असत्तराः अत्यर्थम् असत्यो बाधिका एवंविधा अपचिन्ना- मिका गण्डमाला: आँसुस्रसः आ समन्ताद् निरवशेषं स्रवणशीला भ- वन्तु । मन्त्रौषधप्रयोगेण निःशेषं स्रवणेन विनश्यन्तु इत्यर्थः । अपचितो विशिनष्टि । शेंहो: शेहुर्नाम विप्रकीर्णावयवः अत्यन्तं निःसारस्तूलादिरूपः पदार्थ: तस्मादपि अरसतरा: निःसारतरा: । अपचितो हि पाकावस्था- तः पूर्वम् अबाधिका इव दृश्यन्ते । पश्चात् कक्षादिसंधिप्रदेशेषु व्याप्ता व्रणरूपेण बाधन्ते । रोगप्रादुर्भावकाले स्वरूपापरिज्ञानेन अरसत्वम् उ- कम् । पाकोत्तरकालं कृत्स्नावयवव्यायनन्तरं लवणात् सर्वदा स्रवणशी- लत्वेन प्रसिंद्धात् एतन्नामधेयात् पदार्थादपि विदीयसी: अतिशयेन वि विधं क्लेदनवत्यः । यथा लवणो यत्रकुत्रापि निहितोपि सर्वदा स्रवति त- स्मादपि पाकावस्थोत्तरकालं सर्वाङ्गसंधिषु पूयादिस्रवणशीला भवन्ति । ए- १ This is the reading of all our authorities. २ P °àर: We with PJCr. 1 S' प्रासद्धायदतनाम - 66