पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ७. सू° ४०.]३९५ सप्तमं काण्डम् । ४६३ तादृश्योऽपचितः आसुखसो भवन्विति संबन्धः । ४ विक्छेदीयसीरि- ति । विविध: क्लेदो यासां ता विक्लेदाः अतिशयेन विक्लेदा विकेदीय- 'डिवचनविभज्योपपदे” इति ईयसुन् प्रत्ययः । “टे:” इति । “ वा छन्दसि” इति जस: पूर्वसवर्णदीर्घः अष्टमी ॥ टिलोपः 17. ५ या ग्रैव्या॑ अपचितोथो या उपपक्ष्याः । वि॒जाम्नि॒ या अ॑प॒चित॑ स्वयंत्रस॑ः ॥ २ ॥ याः । ग्रैव्या॑ः । अपऽचित॑ः । अथो॒ इति॑ । या वि॒ऽजान । याः । अपऽचित॑ः । स्व॒यम्ऽस्रसः॑ः ॥ २ ॥ । । उपपक्ष्यां । 66 ग्रैव्या: ग्रीवायां भवाः गलप्रदेशे उत्पन्नाः । * ग्रीवाशब्दात् “ज्य प्रकरणे परिमुखादिभ्य उपसंख्यानम्” इति तत्र भवः” इत्यर्थे ज्य- प्रत्ययः । 'ग्रीवाभ्योण च” इति अण्प्रत्यये तु ङीपि यणादेशे च कृते ग्रैव्य इति भवति । ग्रीवाभवा या अपचितः । अथो अपि च उपपक्ष्याः उपपक्षे पक्षसमीपे उपकक्षे भवा या अपचितः । विजानि विशेषेण जायते अपत्यम् अत्रेति विजामा गुह्यप्रदेशः । जायते: “अन्येभ्योपि दृश्यन्ते” इति मनिन् । “विडनोरनुनासिकस्यात्" इति प्रत्ययविशेषे विहितम् आवं छन्दोविषयत्वाद् अस्मिन्नपि भवति । वि- जाम्नि गुह्यप्रदेशे तदुपलक्षिते ऊरुसंधौ या अपचितः दोषवशाद् अपाक् चीयमाना गण्डमालास्ताः सर्वाः स्वयंस्रसः स्वयं स्रवणशीला: मन्त्रौष- धप्रयोगेण निरवशेषं सवन्त्यो भवन्तु इति तच्छब्दाध्याहारेण वाक्यं पू- रणीयम् । यद्वा स्वयंस्रसः द्वाराद्यौषधप्रक्षेपाभावेपि दोषातिरेकवशाद् ग्रीवोपपक्षोरुसंधिस्थानेषु व्रणरूपेण पूयादिस्रवणशीला या अपचितः स न्ति ताः सर्वाः आसुखसो भवन्तु इति पूर्वमन्त्रेण संबन्धः | या ग्रैव्या इत्युत्तरमन्त्रे यच्छन्दश्रुतेः आसुस्रस इति पूर्वमन्त्रे तच्छदं विनापि वा- क्यं पूर्यते ॥ १ B ग्रैव्या अ॑प॒° २P J° पक्ष्या We with P Cr.