पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६४ अथर्वसंहिताभाष्ये नवमी ॥ य: कीक॑सः मशृ॒णाति॑ तल॒द्यमव॒तिष्ठ॑ति । निस्तं सर्वे॑ जा॒ायान्यं यः कश्च॑ क॒कुदि॑ ऋ॒तः ॥ ३ ॥ यः । कीक॑सा । प्र॒ऽशृ॒णाति॑ । त॒द्यु॒म् । अ॒व॒ऽतिष्ठ॑ति । निः । हाँः । त॑म् । सर्व॑म् । जायन्य॑म् । यः । कः । च॒ । क॒कुदि॑ । श्रितः ॥ ३ ॥ यो राजयक्ष्माख्यो रोग: कीकसा: अस्थीनि प्रसृणाति प्रसरति व्या- नोति । अस्थिपर्यन्तं व्याप्नोतीत्यर्थः । सरतेर्विकरणव्यत्ययः ४ । य- 66 द्यम । श्री रोग: तलीद्यम् | तलिद् इति अन्तिकनाम । अन्तिके भवं तली-

  • “ भवे छन्दसि ” इति यत् । इकारस्य दीर्घश्छान्दसः ४ । अ-

स्थिसमीपगतं मांसम् अवतिष्ठति अवकृष्य तिष्ठति । मांसं शोषयतीत्य- र्थः यः कश्चिंत दुःसाधो राजयक्ष्माख्यो रोगः ककुदि ककुन्नाम ग्रीवा- परभागः तस्मिन् श्रितः संश्रितः ककुत्स्थानं तनूकुर्वन् यो रोगोस्ति तं सर्व शरीरगतसर्वधातुशोषकं जायान्यम् निरन्तरजायासंभोगेन जायमानं क्षयरोगं निर्हाः निर्हरतु । मन्त्रसंस्कृतम् औषधम् अभ्यादिसंज्ञको वा देवः विनाशयतु । * हरतेश्छन्दसे लुङि रूपम् । जायान्यशब्दो रोगविशेषपरः । स जायासंबन्धेन प्राप्नोतीति तैत्तिरीयके समाम्नाय ते । “प्रजापतेस्त्रयस्त्रिंशद् दुहितर आसन् । ताः सोमाय राज्ञेददात् । तासां रोहिणीम् उपत्" इति प्रक्रम्य समाम्नायते । “तासां रोहिणीम् 'एवोपैत् । तं यक्ष्म आईत् । तद् राजयक्ष्मस्य जन्म । यत् पापीयान् “अभवत् तत् पापयक्ष्मस्य | यज्जायाभ्योविन्दत् तज्जायेन्यस्य । य एवम् एतेषां जन्म वेद नैनम एते यक्ष्मा विन्दन्ति" इति [तै० सं० २.३.५. २] । तत्र जायेन्य इति पठ्यते अत्र तु जायान्य इति आकारवत्वेन इ- ति विशेषः ॥ 66 ४ १ BR omit tle visarget. २DJC- प्रसू ३ B तीधर्म. ABBDKKR S V C- निरास्तं. P निः । आ॒स्तम्. PJCr निः । आस्त॑म् I. We with Sàyana, who has doubtless preserved the genuine reading ५P जायान्यम्.