पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ७. सू: ८२.]३९७ सप्तमं काण्डम् । चतुर्थी ॥ यो नो मनो॑ मरुतो दुर्हणा॒ायुस्ति॒रश्चि॒तानि॑ वसवो॒ो जिघसति । द्रुहः पाशान् प्रति॑ि मुञ्चतां सस्त॑पि॑ष्ठेन॒ तप॑सा हन्तना तम् ॥ २ ॥ य । नः॒ । मते॑ । म॒रु॒तः । दुःऽहृणायुः । ति॒रः । चि॒त्तानि॑ । व॒स॒वः॑ । जिघांसति । ४६९ द्रुहः । पाशा॑न् । प्रति॑ । मुञ्च॑ता॒म् । सः । तपि॑ष्ठेन । तप॑सा । ह॒न्त॒न॒ । तम् ॥ २ ॥ हे वसवः वासकाः । प्रशस्या इत्यर्थः । वसुप्रदा वा हे मरुतः यो मर्त: मरणधर्मा मनुष्य: दुर्हणायु: दुष्टं क्रुध्यन् तिरः तिरोभूतः अन्त- र्हितः दृष्टिविषयम् अमाप्तः सन् नः अस्माकं चित्तानि जिघांसति ह- तुम इच्छति । क्षोभयतीत्यर्थः । स शत्रुः द्रुहः पापानां द्रोग्धुर्वरुण- स्य पाशान् प्रति मुञ्चताम् धारयतु । वरुणपाशैर्बद्धो भववित्यर्थः । तं जिघांसन्तं जनं तपिष्ठेन तापयितृतमेन तपसा तापकेन आयुधेन हन्तन हिंस्त हे मरुतः । हन्तेर्लोटि तस्य तनबादेश: | पिचाद् अनु- नासिकलोपाभावः ४ ॥ पञ्चमी ॥ संवत्सरीण मरुतः स्वर्का उरुदा॑याः सर्गणा मानु॑षासः । 1 ते अस्मत् पाशान् म मु॑ञ्चन्त्वेन॑सः सांतप॒ना म॑त्स॒रा मा॑यि॒ष्णवः॑ः ॥ ३ ॥ स॒ऽव॒स॒रीणा॑ः । म॒रुत॑ः । सु॒ऽअर्का: । उ॒रुऽव॑याः । सर्गणाः । मानु॑षासः । । अ॒स्मत् । पाशा॑न । शं । मु॒ञ्च॒न्तु । एन॑सः । स॒मऽत॒प॒ना । म॒त्स॒राः । मायष्णवः ॥ ३ ॥ ÷ ते तम् संवत्सरीणा: संवत्सरं आविनः वर्षेवर्षे प्रादुर्भविष्यन्तः । अधीष्टो भृतो भूतो भावी" इत्यर्थे "संपरिपूर्वात् ख च” इति सं १ ÊDšcs and says test सत (i) सस्त', We with A KKR V. ता॒म् ३ P प्रति॑ ए॒ प्र । तिमु॑चंतु J प्रति॑ि | Corrected to प्र 1. We with J Cr. २P मृच-