पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ७. सू° ४३.] ३९४ सप्तमं काण्डम् । 66 धातुः । 'नमिकम्पिस्म्यजसकमहिंसदीपो र: त्ययः । अबाधनशील: एधि भव । 66 ध्वसोरेडो” इति एकारादेशः ॥ यहा रोगार्त एव संबोध्यते । हे रोगार्त ते तव संबन्धिनी रशनाम् हननसाधनभूतं मृत्युपाशं वि मु ञ्चामि । एवं योनियोजनशब्दौ व्याख्येयौ । अतो रशनादिविमोकात् हे अग्ने । अग्निषद् अग्निः । अग्निवद् दीप्यमान रोगान्मुक्त पुरुष त्वम् इहैव अस्मिन्नेव लोके अजस्रः परैर्मृत्युना वा अबाधितः एधि भ- अस्मिन् पक्षे कर्मणि रमत्ययो द्रष्टव्यः ॥ पत्नी वा व। संबोध्यते ॥ ४७१ इति ताच्छीलिको रम-

  • अस्तेर्लोटि हेर्धिभावे

सप्तमी ॥ अ॒स्मै क्ष॒त्राणि॑ धा॒रय॑न्तमग्ने यु॒नज्म त्वा॒ा ब्रह्म॑णा॒ दैव्ये॑न । दी॑दि॒ह्य॑स्मभ्यं॑ द्रवि॑णे॒ह भ॒द्रं प्रेमं वचो हवि॒ि दे॒वता॑सु ॥ २ ॥ अ॒स्मै । क्ष॒त्राणि॑ । धा॒रय॑न्तम् । अ॒ग्ने॒ । यु॒नजि॑म । वा॒ । ब्रह्म॑णा॒ । दैव्ये॑ । दी॑दि॒हि । अ॒स्मभ्य॑म् । द्रवि॑णा | इ॒ह । भ॒द्रम् | म । इ॒मम् । वोच॒ । ह॒- वि॒ऽदाम् । दे॒वता॑सु ॥ २ ॥ हे अग्ने अस्मै यजमानाय क्षत्राणि । बलनामैतत् । बलानि धारय- न्तम् । प्रयच्छन्तम् इत्यर्थ । तादृशं त्वा त्वां दैव्येन देवसंवन्धिना ब्रह्मणा मन्त्रेण युनज्मि हविर्वहनार्थे योजयामि । अथ अस्मभ्यं [ द्रविणा ] द्रवि- णानि धनानि भद्रम् भन्दनीयं सुखं पुत्रादिलाभादिनिमित्तं च इह इदा- नीं दीदिहि । देहीति यावत् । ददातेश्छान्दसं रूपम् । थवा । दीदेतिदीप्तिकर्म इति यास्क: [ निघ० १.१६]४ । स्मभ्यं धनादिकं संदीपय | समर्धयेत्यर्थः । यहा धनं सुखं च अस्मभ्यं दातुम् इह इदानीं दीदिहि । इध्मेन दीप्यस्वेत्यर्थः । ततः हविर्दाम चरुपुरोडाशादिरूपं हविः प्रयच्छन्तम् । ४ददाते; किप् । ता- १ABforg 1S' योक्तृ॰.