पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये "यद् राजानः [३.२९] सोमस्यांशो युधां पते [ ७.४६.३-६] इति बुधाय " " इति [ न० क° १५ ] ॥ तत्र प्रथमा || अमा॑वास्ये॒ न त्वदे॒तान्य॒न्यो विश्व रूपाणि परिभूज॑ज्ञान । यत्का॑मस्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ ४ ॥ अमा॑ऽवास्ये । न । त्वत् । ए॒तानि॑ । अ॒न्यः । विश्वा॑ । रू॒पाणि॑ प॒रि॒ऽभूः । जजान । यतका॑माः । ते॒ । जुहु॒मः । तत् । नः । अस्तु । व॒यम् । स्या॒म॒ पत॑यः । रयीणाम् ॥ ४ ॥ हे अमावास्ये त्वत् त्वत्तः अन्यः कश्चिद् देवः एतानि इदानीं वर्त- मानानि विश्वा विश्वानि सर्वाणि । “शेश्छन्दसि बहुलम्" इति शे- भूतजातानि परिभूः | कृ- लोपः छु । रूपाणि रूप्यमाणानि द्योगलक्षणषष्ठ्यभावश्छान्दसः । यद्वा ए- परिभूः | परिपूर्वो भवतिः प रिग्रहार्थ: । परिग्राहको व्यापको न जजान नोत्पन्नः । त्वमेव एतानि परिगृहासीत्यर्थः । हुजन जनने । लिटि रूपम् छु । तानि भूतजातानि वत्तः अन्यो देवः परिभू: व्यापक: सन् न जजान नोत्पादयामास । त्वमेव एतानि परिगृह्य स्रष्टुं शक्नोषीति भावः । नी प्रादुर्भावे । ण्यन्तस्य लिटि मन्त्रविषयत्वाद् आमभावः । 'णेरनि- टि” इति णिलोपः छु । वयं च यत्कामाः यत्फलं कामयमानास्ते तुभ्यं जुहुम: हवींषि प्रयच्छामः तत् फलं नः अस्माकम् अस्तु भव- नु । तथा वयं च रयीणाम् धनानां पतयः ईश्वराः स्याम भवेम ॥ द्वितीया ॥ ● पूर्णा पश्चात पूर्णा पुरस्तादुन्म॑ध्य॒तः पौर्णमासी जंगाय तस्यो॑ दे॒वैः सं॒वस॑न्तो महि॒त्वा नाक॑स्य पृष्ठे समि॒षा म॑देम ॥ १ ॥ पूर्णा । पश्चात् उत। पूर्णा। पु॒रस्ता॑त् । उत्। मध्य॒तः । पौर्णमासी । जिगाय । 1$' भूःपरि for परिभूः