पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ७. सू° ४५.]४०० सप्तमं काण्डम् | ४७७ तस्या॑म् । दे॒वैः । स॒मऽवस॑न्तः । म॒हि॒ऽत्वा । नाक॑स्य । पृ॒ष्ठे । सम । इ॒षा । म॑दे॒म् ॥ १ ॥ ८८ थिः । पातितः ॐ । पूर्णा पूर्णचन्द्रोपेता पौर्णमासी पश्चात् मतीच्यां दिशि जिगाय जयति सर्वोत्कर्षेण वर्तते । उत अपि च पूर्णा पौर्णमासी पुरस्तात् पूर्वस्यां दि- शि जिगाय । तथा मध्यतः प्राक्मतीच्योर्दिशोर्मध्ये आकाशमध्ये पौ- र्णमासी । पूर्ण: संपूर्णो माश्चन्द्र अस्मिन् पर्वणीति पौर्णमासी ति- “सास्मिन् पौर्णमासीति संज्ञायाम्" इति अणन्तलेन नि- उज्जिगाय उज्जयति । पूर्णकलचन्द्रोपेता पौर्णमासी प्रा- च्यां प्रतीच्यां च दिशि मध्ये च प्रकाशयुक्ता वर्तत इत्यर्थः । अत्र जे- तव्यस्याश्रवणाज्जयतिः उत्कर्षवाची । साद् उत्तरस्य जयतेः कवर्गादेशः । रनीषोमादिभिः सह महित्वा महत्त्वेन संवसन्तः संभूय निवसन्तो व यम् । यष्टृयष्टव्ययोः एकप्रदेशावस्थानात संवसन्त इत्युक्तम् । नाकस्य दुःखरहितस्य स्वर्गस्य पृष्ठे उपरि भागे इषा अन्नेन सं मदेम संमाद्ये- म । xमाद्यतेः लिड्याशिष्यङ्” । पौर्णमास्याम् अग्नीषो- मादियागेन स्वर्गभोगप्राप्तिर्भवतीत्यर्थः ॥

  • "सन्लिटोर्जेः” इति अभ्या-

तस्यां पौर्णमास्यां देवैः यष्टव्यै- ८८ तृतीया ॥ वृष॒भं वा॒जिनं॑ वयं पौर्णमासं य॑जामहे । स नो॑नो॒ त्वक्षित र॒यिमनु॑पदस्वतीम् ॥ २ ॥ वृष॒भम् । वाजिन॑म् । वयम् । पौर्णमासम् | यजामहे । सः । नः॒ । द॒ातु॒ । अक्षिताम् । र॒यिम् । अनु॑पऽदस्वतीम् ॥ २ ॥ वृषभम् वर्षितारम् अभिमतफलानां प्रधानभूतं वा वाजिनम् अन्न- वन्तम् अन्नसाधनत्वात् हविर्भिर्वा युक्तं पौर्णमासम् । & पूर्णो मा- श्चन्द्रः अस्मिन्निति पूर्णनाः । प्रज्ञादित्वात् स्वार्थिकः अण्ः । पौ- र्णमासं पर्व वयं यजामहे आहुत्या । स च अस्माभिरिष्टः पौर्णमासः नः अस्माकम् अक्षिताम् अविनाशितां परैरबाधिताम् अनुपदस्वतीम् उ-