पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०
अथर्वसंहिताभाष्ये

आर्द्रम् अनादं च सर्वं दहतः दावात्मकस्य अमेरिथ नम अङ्क दहतः शुष्मिणः शोषकबलयुक्तस्य अस्य ज्वरस्य दाहः एति कृत्स्नम् अङ्ग व्याप्नोति । उक्त अपि च मत इव उन्मत्त इव आत्मानं विस्मृत्य वि लपन् विविधं प्रलापं कुर्वन् तेन ज्वरेण अपायति अपगच्छति अस्मा लोकात् फेति । ईदृशः प्रबलः पितज्वरः अस्मत् अस्मतः अयं कंचित्। कमपि अत्रतः अत्रतं सदाचारहीनं पुरुषम् इच्छतु प्रभोतु । उक्तं हि ।

मत्तोपवासैणैर्विष्णुर्नान्यजन्मनि तोषितः
ते नरा मुनिशार्दूल ग्रहरोगादिभागिनः

इति । तपुर्वधाय तपुस्ताप एव वधेः हननसाधनम् आयुधं यस्य स तथोक्तः तस्मै तसने कृच्छ्जीवननिमित्ताय ज्वराभिमानिदेवाय नमोस्तु नमस्कारो भवतु । अनेन नमस्कारेण तुष्टः सन् अन्यत्र अपसर्पविन्य र्थः । ॐ तकि कृच्छ्जीवे । अस्माद् औणादिको मनिन ९ ॥

पञ्चमी ।

नमो रुद्राय नमो अस्तु तक्मने नमो राज्ञे वीणाय् विषमते ।
नमो दिवे नमः पृथिव्यै नम ॥ २ ॥
नमः । रुद्राये । नमः . अस्तु । तक्मने। नर्मः। राज्ञे । वर्णाय । चिधिंऽमते ।
नमः। दिवे । नर्म: पथिव्यै । नमः । ओषधीभ्यः ॥ २ ॥

रुद्राय रोदयति उपतापेन अश्रूणि मोचयतीति रुद्रो ज्वराभिमानी च » [उ° २. २२] इति रक् प्रत्ययः । स्मै रुद्राय प्रथमं नमोस्तु तक्मने ज्वराय च नमोस्तु । त्विषीमते दी निमते राज्ञे स्वामिने ततमाणिकृतपापानुरोधेन निग्रहकारिणे वरुणाय तथा दिवे द्युलोकाय नमः पृथिव्यै च नमः । द्यावापृथिव्यौ हि कृत्स्नस्य भूतजातस्य मातापितरौ तस्मात् तयोर्नमस्कारः कृतः । ओ 1 S’ वधाय for बथः