पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं काण्डम् | दशमी ॥ योस्मान् द्वेष्ट यं व॒यं द्वि॒प्मस्तस्य॒ त्वं प्रा॒ाणेना प्या॑य आ व॒यं प्या॑शिषीमहि॒ गोभि॒रश्वैः प्र॒जया॑ प॒शुभि॑र्गृहेर्धने॑न ॥ ५ ॥ यः । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒िप्मः । तस्य॑ । त्वम् । प्रा॒णेन॑ । आ। प्यायस्व । आ । व॒यम् । प्या॒शिषीम॒हि॒ । गोभि॑ः । अवे॑ः । प्र॒ऽजया॑ । प॒शुऽभिः । गृ- है: । धने॑न ॥ ५ ॥ [अ० ७. सू० ६.] ४०१ ४७३ यः शत्रुः अस्मान् द्वेष्टि प्रातिकूल्यम आचरति यं वा शत्रुं वयं द्वि- प्यम: तस्य प्राणेन हे सोम त्वम् आ प्यायस्व आप्यायितो भव । शत्रोः प्राणम् अपहरेत्यर्थः । वयं च गवादिभिः आ प्यासिषीमहि आप्याग्रि ता भूयास्म । स्फायी ओप्यायी वृद्धौ । आशिषि लिङि 'सि- व्बहुलम्" इति बहुलवचनाद् अलेट्यपि सिप् । लोपो व्योवेलि" इ- ति यकारलोपः । “लिङ: सीयुट् | इडागमः ॥ 66 एकादशी ॥ यं दे॒वा अंशुमा॑प्या॒यय॑न्ति॒ यमक्षत॒मक्षता भ॒क्षय॑न्ति । तेना॒ास्मानिन्द्रद्रो॒ वरु॑णो बृह॒स्पति॒रा प्या॑ययन्तु॒ भुव॑नस्य गो॒पाः ॥ ६ ॥ । यम् । दे॒वाः । अंशुम् । आ॒ऽप्या॒यय॑न्ति । यम् । अक्षितम् । अक्षिताः । भ क्षय॑न्ति । तेन॑ । अ॒स्मान् । इन्द्र॑ः । वरु॑णः । बृह॒स्पति॑ः । आ । प्या॒ायय॒न्तु । भुव॑नस्य | गोपाः ॥ ६ ॥ यम् अंशुम एककलात्मकं सोमं देवा आप्याययन्ति शुक्लपक्षे प्रतिदिनम् १ ADS Cs have no kamia. KRVhave १ for ३. We with BK. So all our MSS. and vaidikas except which has ciferit. 1 Scarferfrafe. The reading in the text of $' also is erferfrafe. But see the grammatical note which follows.