पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये एकैककलामदानेन वर्धयन्ति यं च सोमम् अक्षितम् अविच्छिन्नं सर्वेष्वपि अहस्सु क्षयरहितं यं सोमम् अक्षिताः अक्षीणाः पित्रादयः भक्षयन्ति पि- बन्ति ।

  • “ वा ऋोशदैन्ययो: " इति पक्षे दीर्घाभावः ॐ । ते-

66 " न सोमेन सह इन्द्रः परमैश्वर्यसंपन्नो देवानाम् अधिपतिः वरुणः पाप- निवारको देवः बृहस्पतिः बृहतां महतां देवानां हितकारित्वेन पतिः पा- लयिता च देवः भुवनस्य भूतजातस्य गोपाः गोपायितारः प्रवृद्धिप्रदा इन्द्रादयः अन्ये वा विश्वे देवाः अस्मान् हविरादिना मीणयितॄन् आ प्याययन्तु वर्धयन्तु ॥ ४६४ सप्तमेनुवाके तृतीयं सूक्तम् ॥ श्रीमद्राजाधिराजराजपरमेश्वर श्रीवीर हरि]हरमहाराजप्रवर्तिते अथर्वसंहिताभाष्ये सप्तमकाण्डे सप्तमोनुवाकः ॥ अष्टमेनुवाके हे सूक्ते । तत्र "अभ्यर्चत इति आद्ये सूक्ते आद्येन षडूचेन संपत्काम: सर्वफलकामो वा अग्निं यजेत उपतिष्ठेत वा । “स- मास्त्वाम्मे [२.६] अभ्यर्चत [ ७.४७] इत्यग्निं संपत्काम: इति अभ्य- र्चत [७. ८७] को अस्या नः ” [७. १०६] इति च कौशिकं सूत्रम् [ कौ॰ ७.१०] ॥ 99 66 " अग्निचयने समिदाधानानन्तरम् “अभ्यर्चत " इति ब्रह्मा जपेत् । तद् उक्तं वैताने । 'उदेनम् उत्तरं नय[ ६. ५] इति समिध आधीयमा- नाः । चत्वारि शृङ्गा [ ऋ० ४ ५४.३] अभ्यर्चत [ ७.४७] इति जपति इति [वै० ५.२] ॥ >> तथा आग्नेयम् अग्निभये सर्वकामस्य च” इति [ न० क° १७] वि- हितायां महाशान्तौ " अभ्यर्चत" इति आवपेत् ॥ 66 तथा वास्तोष्पत्याख्यायां महाशान्तौ "अभ्यर्चत" इत्यनेन औदुम्बर- मणि बनीयात् ॥ 66 तद् उक्तं नक्षत्रकल्पे । अभ्यर्चतेत्याग्नेय्याम्” इति [ न० क° १७] ॥ “अभ्यर्चतेत्यौदुम्बरम्" इति च [न० क° १९ ] ॥ ब्रह्मचारिणः स्वान्निनाशप्रायश्चित्तार्थ “मय्यग्रे" इति पञ्चर्चेन पञ्च स- ८८