पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८६ अथर्वसंहिताभाष्ये इ॒मं य॒ज्ञं न॑यत दे॒वता॑ नो घृ॒तस्य॒ धारा॒ मधु॑मत् पवन्ताम् ॥ १ ॥ अ॒भि । अर्चत | सुऽस्तुतिम् । गव्य॑म् । आ॒जिम् । अ॒स्मासु॑ । भ॒द्रा । द्रवि॑ णानि | धन | इ॒मम् । य॒ज्ञम् । न॒य॒त । दे॒वता॑ । नः॒ । घृ॒तस्य॑ । धारा॑ । मधु॑ऽमत् । प॒व- नाम् ॥ १ ॥ सुष्टुतिम् सुस्तोत्रम् अग्निम् । दान्तोदात्तत्वम् । अभ्यर्चत । "नञ्सुभ्याम्" इति उत्तरप- अर्चतिः स्तुतिकर्मा । अ- भिष्टुत । आयो गावो वा संबोध्यन्ते । कीदृशम् । गव्यम् गोसंबन्धि- अभिलक्ष्य सुस्तुतिम् । गोसंघादिलाभार्थं स्तूय- x “गोरंजादौ तद्धिते यद्वक्तव्यः' इति यत् प्र- प्रत्यये” इति वान्तादेशः । नम् आजिम संघम मानम् इत्यर्थः । ध्ययः । “वान्तो यि आद्युदात्तत्वम् यत् । "" 66 “यतोनावः” इति मगृ॑ह्णामि करने यद्वा गव्यम् गोभ्यो हितम् । हितार्थे आजिम अभिगन्तव्यं यज्ञैः । अथवा आजिशब्देन वि जिगीषूणां लक्ष्यदेशगमनम् उच्यते । आजिम आजिधावनं प्रति सुस्तु- तिम् इति संबन्ध: । सर्वेभ्यो देवेभ्यः पूर्वम् अग्नेरेव निर्दिष्टदेशगमनात् । तथा च ऐतरेयके श्रूयते । “तासां वै देवतानाम् आजि धावन्तीनाम् अभिसृष्टानाम् अग्निर्मुखं प्रथमः प्रत्यपद्यत" [ इति ] [ऐ॰ब्रा॰ ४, t ] । किं च भद्रा भद्राणि भन्दनीयानि द्रविणानि धनानि अस्मासु धन निधत्त । तथा नः अस्मदीयम इमं यज्ञं देवतां: अझ्यादिका: नयत प्रापयत । अत एव घृतस्य क्षरणशीलस्य आज्यस्य धारा: प्रवाहा मधु- मत् । क्रियाविशेषणम् एतत् । मधुररसोपेतं यथा तथा पवन्ताम् । वतिर्गतिकर्मा X । धुमत्यो धारा इति । गच्छन्तु यष्टत्या देवता इति । यद्वा मधुमत् म ङीजसोर्लुक् शन्दसः ॥ द्वितीया || स॒ह स॒त्रेण वर्च॑सा॒ा बलैन । १ BK मय्य. 1 S' गोरुत्क्षा for गोरजादौ. 6८