पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७८ अथर्वसंहिताभाष्ये 66 ४ करोते: “मन्त्रे घ र षष्ठ्यर्थे चतु- 66 नसोपि त्वां यागेन स्वाधीनं मा कार्पुरिति । स" इति हेर्लुक् । हे अग्ने तुभ्यं तव । थीं । क्षत्रेण बलेन सह । स्वरूपम् इति शेषः । सुयमम् अस्तु सुस्मितम् अस्तु येन अस्मान् अनुगृह्णासि । यमेः खलि “लि- ति" इति प्रत्ययात्पूर्वस्य उदात्तत्वम् । “तुभ्यमयौ ङयि " इति [ तुभ्या- देशे " ङयि च” इति ] आद्युदात्तत्वम् । अपि च ते तव उप- सत्ता उपसदनशील: परिचारकोयं यजमानः वर्धताम् पूर्यतां कामैः । अनिस्तृतः केनचिदपि अहिंसित: अतिरस्कृतप्रभावः । स्तृणाति- हिंसाकर्मा छादनकर्मा वा उपसत्तेति । षट्ट विशरणगत्यवसादनेषु । अस्मात् तृचि “एकाच : ०" इति इग्निषेधः ॐ ॥ चतुर्थी ॥ अन्व॒ग्निरु॒षसा॒मन॑मख्य॒दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः । अनु॒ सूर्य॑ उ॒षसो॒ अनु॑ र॒श्मीननु॒ द्यावा॑पृथि॒वी आ वि॑वेश ॥ ४ ॥ अनु॑ । अ॒ग्निः । उ॒षसा॑म् । अग्र॑म् । अ॒ख्य॒त् । अनु॑ । अहा॑नि । प्र॒थ॒मः । जातऽवे॑दाः । अनु॑ । सूर्य॑ः । उ॒षस॑ः । अनु॑ । र॒श्मीन् । अनु॑ । द्यावा॑पृथि॒वी इति॑ । आ । विवेश ॥ ४ ॥ अग्निः अङ्गनादिगुणयुक्तो देवः उषसाम अग्रम् प्रादुर्भावम् अनु अ- ख्यत् ख्याति प्रकाशते । दृश्यत इति यावत् । प्रथमं तावद् उषसां मु- खे अग्निः प्रकाशते । "लक्षणेत्थंभूत" इत्यादिना अनोः कर्म- लुङ्लङ्लिट " इति ख्यातेर्लुङ् । ११ 66 अस्यति- प्रवचनीयत्वम् । “इन्दसि वक्तिख्यातिभ्योङ्”़। अहानि च । अन्वख्यत् इति क्रियानुषङ्गः । अहान्यनु प्रतिप्रकाशते । प्रथमो मुख्यः । प्रथमानो वा ।

  • प्रथेर-

मच् प्रत्ययः । महान् जातवेदाः जातानि वस्तूनि वेदयतीति जात- वेदाः जातानां वेदिता जातप्रज्ञो वा प्रकाशते । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च [उ०४.२२६] इति वेत्तेरसुन् । सूर्यात्मना अ