पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये घृतं ते॑ दे॒वीने॒भ्य॑षु॒ आ व॑ह॒न्तु घृतं तुभ्यं॑ दु॒हा गावो॑ अग्ने ॥ ६ ॥ घृ॒तम् । ते । अ॒ग्ने॒ । दि॒व्ये । स॒धस्थे॑ । घृ॒तेन॑ । लाम् । मनु॑ः । अ॒द्य । सम् । इन्धे । ४९० घृ॒तम् । ते॒ । दे॒वीः । न॒श्यः॑ । आ । बृ॒ह॒न्तु । घृ॒तम् । तु॒भ्य॑म् । दु॒ह॒ताम् । गावः । अग्ने ॥ ६ ॥ हे अग्ने ते तव संबन्धि घृतम् आज्यं दिव्ये दिवि भवे सधस्ये स- हस्थाने देवै: सह निवासस्थाने । वर्तत इति शेषः । अद्य इदानीं म नुः एतत्संज्ञकः त्वां घृतेन क्षरणशीलेन दीपकेन वा आज्येन समिन्धे सम्यग् दीपयति । मनुर्नाम राजर्षि: इदानीमपि अग्निम आज्याहुतिभिः समर्धयतीत्यर्थः । हे अग्ने ते तुभ्यं देवी: द्योतमाना: नत्र्यैः न पातयि- त्र्यः नप्तृसंज्ञापत्यभूता वा । आप इत्यर्थ: । घृतम् आज्यम् आ अभिमुखं प्रापयन्तु । उदकैरेव ओषध्यादिवृद्ध्या अपां न पातयितृत्वम् । 'अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते । आदित्याज्जायते वृ- प्ष्टि: ” इति [ म॰ स्मृ॰ ३.७६] स्मृतेः अपां नप्मृसंज्ञकापत्यभूतत्वम् । किं च हे अग्ने तुभ्यं त्वदर्थं गावः धेनवः घृतं दुहताम दुहताम् । हुलं छन्दसि " इति रुडागमः ४ ॥ वहन्तु 66

  • "ब-

" सप्तमी ॥ अ॒प्सु ते॑ राजन् वरुण गृहो हि॑र॒ण्ययो॑ मि॒धः॑ । तो॑ घृ॒तव॑तो॒ राजा॒ सर्वा॑ धमा॑नि मुञ्चतु ॥ १ ॥ अ॒प्ऽसु । ते॒ । रा॑ज॒न् । व॒रुण | गृ॒हः । हि॒र॒ण्यय॑ः । मि॒थः । तत॑ । घृ॒तऽव॑तः । राजा॑ । सर्वा॑ । धाना॑नि । मु॒ञ्च॒तु ॥ १ ॥ । हे राजन सर्वेषां देवानां स्वामिन् वरुण पापनिवारक देव ते तव अप्सु उदकेषु उदकमध्ये मिथः अनन्यसाधारणः परेषाम् अनभिगम्यो वा हिरण्ययः हिरण्मयः । ४“ऋत्व्यवास्त्व्यवास्त्वमाध्वी हिरण्ययानि १ ABBDSC. ३ for १ . Blms no kampa. We with K K V. २ So all our an- thorities. See Rw. ३ So all our authorities. Sec Rw.