पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं काण्डम् | ४९३ [अ°४. सू०४९.]४०४ इति हेर्लक्छ । "दि- अर्थं अनन्तरम् हे आदित्य अदितेः पुत्र | त्यदित्यादित्य” इति ण्यमत्ययः । हे आदित्य वरुण तव व्रते क- र्मणि । विषयसप्तमी । कर्मार्थ यागयोग्यतासिद्ध्यर्थमं अना- गसं: विमुक्तसर्वपाशा वयम् अदितये अखण्डितत्वाय अनभिशस्तये स्या- म भवेम । ॠ अनागस इति । बहुव्रीहौ " नञसुभ्याम्” इत्येष ८८ खरो व्यत्ययेन न प्रवर्तते ॥ दशमी ॥ प्रास्मत् पाशा॑न् वरुण मुञ्च॒ सर्वान् य उत्त॒मा अ॑ध॒मा वा॑रु॒णा ये | दु॒ष्वप्न्यै दुरि॒तं नि प्वा॒स्मदर्थ गच्छेम सुकृ॒तस्य॑ लो॒कम् ॥ ४॥ प्र । अ॒स्मत् । पाशा॑न् । व॒रुण॒ | मुञ्च॒ | सर्वा॑न् । ये । उत्तमाः । अधमाः । वारुणाः । ये । । । दुःऽस्व॒न्य॑म् । दु॒ऽइ॒तम् । निः । स्व॒ । अ॒स्मत् । अथ॑ । ग॒च्छ॑म॒ । सु॒ऽकृ॒तस्य॑ । लोकम् ॥ ४ ॥ हे वरुण अस्मत् अस्मत्तः सर्वान् पाशान् प्र मुञ्च | ये वारुणा: व- रुणस्य भवतः संबन्धिनः उत्तमा अधमाश्च ये पाशा: सन्ति । उद्भूता- भिभूतशक्तिभेदाद् अधर्मपाशानां वैविध्यम् । “उत्तमशश्वत्तमौ स- र्वत्र” इति उञ्छादिषु पाठाद् उत्तमशब्दः अन्तोदात्तः । दुवयमं दुष्टे स्वप्ने भवं दुरितम् पापम् अरिष्टम् अस्मत् अस्मत्तः निः व निस्सुव । निर्गमयेत्यर्थः । किं च त्वात् शः । यणादेशो व्यत्ययेन छु । सुकृतस्य सुष्ठु कृतस्य पुण्यस्य लोकं गच्छेम प्राप्नुयाम ॥ [ इति ] अटमेनुवाके प्रथमं सूक्तम् ॥ 'अनाधृष्यो जातवेदाः" इति प्रथमाया ऋचः अयुपस्थाने लैङ्गिको विनियोगः ॥ 66 -

  • षू प्रेरणे । अस्मात् लोटि तुदादि-

अथ पाशदुरितविमोचनानन्तरं १Bदः°. 15' 'सिद्धयर्थमित्थमनागस: 25 दुष्वनियं.