पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये ८८ " इन्द्र · इन्द्रमहाख्य उत्सवे इन्द्र क्षत्रम्" इत्यनया हविर्जुहुयात् । क्षत्रम इति हविषो हुवा " इति हि [ कौ॰ १४. ४] सूत्रम् ॥ अग्निचयने पुरीषाच्छन्नां चितिं “मृगो न भीम : ” इति ब्रह्मा अनु- मन्त्रयेत । 'मृगो न भीमः [ ७. ७९.३] वैश्वानरो न ऊतये [ ६.३५ ] इति चितिं पुरीषांच्छनाम्" इति हि वैतानं सूत्रम् [वै० ५.२] ॥ स्वस्त्ययनार्थ “ "त्यमू षु " 'त्रातारम्" इत्याभ्यां प्रत्येकम् इन्द्रं यजे- त उपतिष्ठेत वा । 'त्यमू षु [७. ९०] त्रातारम् [७.९१] आ मन्द्रैः [७.१२२] इति स्वस्त्ययनकाम: " इति हि [कौ॰७.१०] सूत्रम् ॥ " 66 ४९४ तथा ‘त्यमू षु" "त्रातारम्" इत्यनयोः स्वस्त्ययनगणे पाठाद् उपा- कर्मणि आज्यहोमे विनियोगः । स्वस्ययनैराज्यं जुहुयात् " इति [को० १४.३] सूत्रात् ॥ ८८ तथा अन्त्येष्ट्यादिषु स्वस्ययनार्थ “त्यमू षु" "त्रातारम्” इति जपेत् ॥ तथा इन्द्रमहाख्योत्सवे "त्रातारम् इन्द्रम् " इत्यनया आज्यं जुहु- 66 66 यात् । त्रातारम् इन्द्रम् [७.९१] इन्द्रः सुत्रामा [७.९६] इत्याज्यं हुवा ” इति हि [ कौ० १४.४] सूत्रम् ॥ स्वस्त्ययनकामः 'यो अनौ” इति ऋचा रुद्रान् यजेत उपतिष्ठेत वा । “यो अनाविति रुद्रान् स्वस्त्ययनकामः” इति हि [ कौ०७.१०] सूत्रम् ॥ तथा अन्त्येष्ट्यादिषु स्वस्ययनार्थम् एताम् ऋचं जपेत् || तथा दर्शपूर्णमासयो: “यो अनौ” इत्यनया आग्नीध: संमार्गम् अ- नौ निक्षिपेत् । उक्तं वैताने । आग्नीधः संमार्ग प्रहरति यो अग्ना- विति 66 इति [वै० १.४] ॥ 66 तथा चातुर्मास्येषु साकमेधपर्वणि त्रैयंम्बककर्मणि अस्या विनियो- गः । उक्तं वैताने 1 'अथोदञ्चश्चतुष्पथे त्रैर्यम्बकं यो अग्नाविति" इति [वै०२. ५ ] ॥ 1 तथा अग्निष्टोमे मस्कारं कुर्यात् । हि वैतानं सूत्रम् [वै० ३.१४] ॥ To The Tim: चितिंचितिं. 2S पुरीषछन्ना'. 'S' त्रैय्य°. 1S' त्रिय°. 66 शालादहनानन्तरं यो अग़ौ " इत्यनेन अग्नये न- “यो अनाविति नमस्कृत्य तेनैव निकामन्ति” इति