पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ४. सू° ४९.] ४०४ सप्तमं काण्डम् | ४९५ सर्पविषभैषज्यार्थम् “अपेहि " इत्यनया तृणानि प्रज्वाल्य सर्पाभिमु- खं प्रक्षिपेत् । दष्टस्थाने निक्षिपेद् वा । सूत्रितं हि । “अपेहीति तृणा- नि प्रघृत्य अहिम् अभि निरस्यति । यतो दष्ट: " इति [कौ० ४. ५ ] ॥ 'परिमोक्षविधौ " अपो दिव्या : ” इति चतसृभिः शान्त्युदकम् अ- भिमन्त्रयेत ॥ 66 तथा वेदव्रतादिषु “अपो दिव्याः” इति द्व्यूचेन “एधोसि इत्य- नया च तिस्रः समिध आध्यात् ॥ सूत्रितं हि । अपो दिव्या इति पर्यवेत॑व्रत उदकान्ते शान्त्युदकम् अभिमन्त्रयते । अस्तमिते समित्याणिरेत्य तृतीयावर्ज समिध आदधाति " इति [ कौ० ५. ६ ] ॥ तथा आचार्यमरणे तत्संस्कारानन्तरम् “अपो दिव्याः” इति चत- सृभिः ब्रह्मचारी स्त्रायात् । तद् उक्तं कौशिकेन । “त्रिरात्रम् अपर्या- वर्तमानः शयीत | नोपशयीतेति कौशिकः । स्त्रीनीयाभिः स्त्रायात्" इ- ति [को० ५.१०] ॥ "" " तथा दर्शपूर्णमासयो: इडाभागप्राशनानन्तरम् अपो दिव्याः” इति तिसृभिः प्रस्तरे मार्जनं कुर्यात् । तद् उक्तं वैताने । “अपो दिव्या इति तिसृभिः पवित्रवंति मार्जयते” इति [ वै० १.३] ॥ 66 तथा अग्निष्टोमे अवभृथस्नानानन्तरम् अपो दिव्याः" इति आह- वनीयाग्निम उपतिष्ठेत । “अपो दिव्या: ” इत्याहवनीयम् उपतिष्ठते इति हि वैतानं सूत्रम् [वै० ३.१४] ॥ >> अग्निकार्ये ब्रह्मचारी “इदम आप: " इति हस्तौ प्रक्षालयेत् । “इ- दम आपः प्र वहत इति पाणी प्रक्षालयते” इति हि कौशिकं सूत्रम् [ कौ॰७.४] ॥ तथा चातुर्मास्येषु वरणमघासपर्वणि “इदम् आप: " इति मार्जनं कुर्यात् । “आषाढ्यां वरुणप्रघासः इति प्रक्रम्य 'इदम् आपः प्र व- हतेति मार्जयते” इति वैताने सूत्रितम [ वै॰२.४] ॥ 99 2 S ' नोपरि lior नोप' whiclh ve with Kansika. 3S' कौशिकस्त्रा. 1S/ पवित्र इति fi) पवित्रवति. 1 $' वेदव्रत पर्यवतव्रत. We with Kausikin.