पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ° ४. सू° ९१.] ४०६ सप्तमं काण्डम् । ४९९ की- णम् । “लिड्याशिष्यङ्” । यद्वा प्रार्थनायां लिङि व्यत्ययेन शः । दृशम् । वाजिनम् अन्नवन्तं बलवन्तं वा देवजूनम देवै: सोमाहरणाय प्रेरितम् । जु इति गत्यर्थ: सौत्रो धातुः । अस्मात् कर्मणि नि- छा । " तृतीया कर्मणि" इति पूर्वपदमकृतिस्वरत्वम् । प्रीयमाणं तर्ष्यमाणम् । ष्ठा। यडा देवैः ¥यद् आह यास्कः । जूतिर्गतिः प्रीतिर्वा देवजूतं देवगतं देवप्रीतं वेति [ नि० १०.२७]X । सहोवानम् सह- स्वन्तं बलवन्तम् अभिभवनशक्तिमन्तं वा । “छन्दसीवनिपौ" इति वनिप् । अत एव रथानाम् अन्यदीयानां तरुतारम् संग्रामे त रीतारम् । यद्वा रंहणशीला इमे लोका रथाः । तेषां सोमाहरणसमये शीघ्रं तरीतारम् । श्रूयते हि । “एष हीमालोकान्त्सद्यस्तरति" इति [ ऐ० ब्रा० ४.२० ] । तरतेस्तृचि “ग्रसितस्कभित" इत्यादिपत्रे उडागमो निपात्यते । अरिष्टनेमिम् । नेमिशब्देन तद्वान् रथो लक्ष्यते । अहिंसितरथम् । यद्वा नेमिः नमनशीलम् आयुधम स्कृतायुधम् । अथ वा उपचाराज्जनके जन्यशब्दः । अरिष्टनेमेर्मम ऋ- घेर्जनकम् | पृतनाजैम पृतनानां शत्रुसेनानां प्राजितारं प्रगमयितारं जे- तारं वा । ऋ अज गतिक्षेपणयोः । अस्मात् किप् । "वलादावा- धंधानुके विकल्प इष्यते” इति वचनाद् वीभावाभावः । जयतेर्वा डम- आशुं शीघ्रगामिनम् ॥ अतिर- त्ययः पञ्चमी ॥ T.P liy ऋ॒ातार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒ हवे॑ह॒वे सु॒हवं॑ शूर॒मिन्द्र॑म् । हुवे नु श॒क्रं पु॑रुहूतमिन्द्रं॑ स्व॒स्ति न इन्द्रो॑ म॒घवा॑न् कृणोतु ॥ १ ॥ ऋ॒तार॑म् । इन्द्र॑म् अ॒वि॒तार॑म् । इन्द्र॑म् | हवे॑ऽहवे । सु॒ऽहव॑म् । शूर॑म् । इन्द्र॑म् । हुवे । नु । श॒क्रम् । पुरु॒ऽहूतम् । इन्द्र॑म् । स्व॒स्ति । नः॒ । इन्द्र॑ः । म॒घऽवा॑न् । कृणोतु ॥ १ ॥ 1S' त्वपतान् for तपां.