पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०१ [अ॰ ४. सू° ९४.]४०९ सप्तमं काण्डम् | " रुद्रः इमा इमानि नामरूपात्मना परिदृश्यमानानि विश्वां विश्वानि स- र्वाणि भुवनानि भवन्ति भूतानि । स्रष्टुम् इति शेषः । चाकूपे समय भवति ।

  • कृपू सामर्थ्ये । लिटि “कृपे रो लः इति लत्वम् ।

अभ्यासस्य छान्दसः सांहितिको दीर्घः । तस्मै सर्वजगत्स्रष्ट्रे सर्वे जगद् अनुमविष्टाय रुद्राय रुद्रात्मने अझये नमः नमस्कारोस्तु । यहा अग्नये अङ्गनादिगुणविशिष्टाय रुद्राय नमोस्तु ॥ सप्तमी ॥ अपेरि॑िर॒स्य॒रिर्वा अ॑सि । वि॒िषे वि॒षम॑टक्या वि॒िषमद् वा अ॑पृक्या: । अहि॑मे॒वाभ्यपे॑हि॒ तं ज॑हि ॥ १ ॥ । अप॑ । इ॒हि॒ । अरि॑ः । अ॒ । अरि॑ । वै । अ॒सि॒ । विषे । वि॒षम् । अ॒क्थः । वि॒षम् । इन् । वै । अपक्याः अहि॑म् । ए॒व । अ॒भिऽअपेहि | तम् । जहि॒ ॥ १ ॥ । अत्र सर्पविषं संबोध्यते । हे विष अपेहि अपगच्छ अस्माद् दष्टात् पुरुषात् । यतस्त्वम् अरिः शत्रुः असि भवसि । न केवलम् अस्यैव अरिरसि वै सर्वस्य शत्रुर्भवसि खलु । अतो विषे विषवति सपें । र्शआदित्वाद् अच् प्रत्ययः । विषम अटक्या: संपर्चय संयोजय । एतदेव पुनराह | विषमित् विषमेव अपृक्याः संयोजय । वैशब्द: अ- वधारणे | विषवति सर्प एव पुनर्विषमेव संयोजयेत्यर्थः । पृची संपर्क | छान्दसे लुङि " एकाच : " इति इनिषेध: । “झलो झलि इति सिचो लोपः ॐ । उक्तार्थमेव विशदयति । हे विष त्वं यस्य विषं भवसि तम् अहम् आहन्तारं सर्पमेव अभ्युँपेहि अभिलक्ष्य समीपं गच्छ । गत्वा च तम् आहे जहि विनाशय ॥ अष्टमी | अपो दिव्या अंचायिषं रसैन सम॑प॒क्ष्महि । पर्यस्वानन आर्गमं तं मा सं सृ॑ज वर्च॑सा ॥ १ ॥ . "