पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये अ॒पः । दि॒व्याः । अचायिष॒म् । रसैन । सम् । अ॒पृ॒क्ष्म॒हि॒ि । पय॑स्वान् । अ॒ग्ने॒ । आ । अ॒गमम् । तम् । मा। सम् । सृज॒ । वर्च॑सा ॥ १ ॥ दिव्याः दिवि भवा अपः उदकानि । “ऊडिदम्" इति शस उदातत्वम् । अचायिषम् पूजयामि । स्नानार्थम् र्थः ।

  • चायृ पूजानिशामनयोः । लुङि रूपम्।

रसेन समक्ष्महि संगताः स्मः । रसेन संसिक्ता भवाम इत्यर्थः । व- चनव्यत्ययो वा । समपृक्षि संगतोस्मि । पृची संपर्के । “लि- अभिष्टौमीत्य- तासाम अपां ङ्गिचावात्मनेपदेषु ” इति सिच: कित्त्वम् ॥ हे अग्ने अहं त्वां पय- स्वान् अन्नवान् हविर्भिस्तद्वान् आगमम् आगतोस्मि | हविषा यष्टुं तव समीपम् आगतोस्मीत्यर्थः । * गमेर्लुङि ऌदित्वाद् अङ्ग् । वर्चो वृणक्तेः तं ते- ताशं त्वत्समीपं प्राप्तं मा मां वर्चसा । जोविशेषेण सं सृज संयोजय । “अग्ने यत् ते दिवि वर्चः इति हि निगम: [ ऋ० ३.२२.२] ॥ पृथिव्याम्" नवमी ॥ सं माग्ने वर्च॑सा सृज सं प्र॒जया समायु॑षा । वि॒द्युमे॑ अ॒स्य दे॒वा इन्द्रो विद्यात् स॒ह ऋषि॑भिः ॥ २ ॥ सम् । मा॒ । अ॒ग्ने॒ । वर्च॑सा । सृज॒ । सम् । प्र॒ऽजया॑ । सम् । आयु॑षा । वि॒द्युः । मे । अ॒स्य । दे॒वाः | इन्द्र॑ः । वि॒िद्या॑त् । सह | ऋषिऽभिः ॥ २ ॥ हे अग्ने मा मां वर्चसा तेजसा बलेन वां सं सृज संयोजय । प्र- जया पुत्रादिकया सं सृज । आयुषा जीवनेन च सं सृज । किं च ॐ अन्वादेशे इटमः अशादेशोऽनुदात्तः । विभक्तिः सुत्वाद् अनुदात्ता । अतः सर्वानुदात्तं पदम । एनं मे माम् । र्मार्थ षष्ठ्यौ । अस्य एनम् । क- षिभिः देवा विद्युः असौ पूत इति जानीयुः । तथा ऋ- अतीन्द्रियदर्शिभिर्मुनिभिः सह इन्द्रश्च विद्यात् मां पूतं जानी- ५०२ १ PC. विद्यात्. We with P J. 1S' inserts मा मां after वा again.