पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं काण्डम् । ५०३ [अ० . सू° ९४.] ४०९ यात् । यह्वा अस्य एतादृशस्य मे अभिमतफलं साधयितुम् इन्द्रादयो विद्युरिति ॥ दशमी ॥ इ॒दमा॑प॒ प्र व॑हताव॒द्यं च॒ मलं च॒ यत् । यच्चभिदुद्रोहानु॑तं॒ यच्च॑ शेषे अभीरु॑णम् ॥ ३ ॥ इ॒दम् । आ॒पः । म । वहुत । अवद्यम् । च । मल॑म् । च । यत् । यत् । च॒ । अ॒भि॒िऽदु॒द्रोह॑ । अनृ॑तम् । यत् । च॒ । शेपे । अ॒भीरु॑णम् ॥ ३ ॥ अ- हे आपः इदं पापं प्र वहत अपनयत । यद् अवद्यम् गर्छौ नि - न्दारूपं यच्च मलम् दुरितं च मयि वर्तते यच्च अनृतम् असत्यम् भिदुद्रोह पित्रादिभ्यः अयथार्थनिर्बन्धेन द्रोहम अकार्षम् यच्च अभी- णम् । उत्तमर्णाय देयं वस्तु रुणम् इत्युच्यते । तद् ऋणम् अभिप्राप्य शेपे अपलापाय शपथं कृतवान् अस्मि । तत् पापम् अपनयतेति सं- & अभिदुद्रोहेति । द्रुह जिघांसायाम् । लिटि उत्तमणलि रूपम् । यद्वृत्तान्नित्यम्" इति निघातनिषेधः 1 'तिङि चोदात्तवति ” इति गतेर्निधातः । शेपे इति । शप आक्रोशे । अस्माल्लिटि उत्तमै- कवचने इटि "शप उपालम्भने ” इति आत्मनेपदम् । वाचा शरीर- स्पर्शनम् उपालम्भ: । यवृत्तयोगाद् अनिघातः ॥ बन्धः । 66 एकादशी | ४ ८८ ए॒धो॑स्ये॒धंधी॒ीय स॒मिद॑सि समे॑धिषीय । तेजोसि तेजो मयि॑ धेहि ॥ ४ ॥ ए: । असि । एधिषीयं सम्ऽइत् । असि | सम् । एधिषीय॒ । तेज॑ः । अ॒सि॒ । तेज॑: । मयि॑ । धे॒हि॒ ॥ ४ ॥ हे अग्ने त्वम् एध: इड: दीप्तः असि भवसि । जिइन्धी दी- १ So all our Mss and vaidikas. २ PJ Cr आप: Wejib P. ३ KK धिषीय. Pp gf. We with J Cr.